________________
प्रकाशिका टीका-सप्तमवसस्कारः रु. १३ सर्वाभ्यन्तरमण्डलायामादिनिरूपणम् १९ चत्ताले जोयणसए आयामविक्खंभेणं तिपिण य जोयणसहस्साइं पण्णरस जोयणसहस्साई अउणाणउतिं च जोयणाई किंचि विसेसाहिए परिक्खेवेणं पन्नत्ते । अभंतराणंतरे सा चेव पुच्छा, गोयमा! णवणउइं सहस्साई सत्त य बारसुत्तरे जोयणसए एगावण्णं च एगसद्विभागे जोयणस्त एगसद्विभागं च सत्तहा छेत्ता एगं चुणियाभागं आयामविक्खंभेणं तिण्णि य जोयणसयसहस्साइं पन्नरस सहस्साई तिणि य एगूणवीसे जोयणसए किंचि विसेसाहिए परिक्खेवेणं । अभंतरतच्चेणं जाव पन्नत्ते, गोयमा! णवणउइं जोयणसहस्साई सत्त य पंचासीए जोयणसए, इगतालीसं च एगसठिभाए जोयणस्स एगसहिभागं च सत्तहा छेत्ता दोणि य चुणियाभागे आयामविक्खंभेणं तिणि य जोयणसयसहस्साइं पण्णरस जोयणसहस्साइं पंच य इगुणापण्णे जोयणसए किंचिविसेसाहिए परिक्खेवेणं त्ति । एवं खलु एएणं उवाएणं मिक्खममाणे चंदे जाव संकममाणे संकममाणे बावत्तरि जोयणाई एगावण्णं च एगसद्विभाए जोयणस्स एगसठिभागं च सत्तहा छेत्ता एगं च चुणिया भागं एगमेगे मंडले विखंभबुद्धिं अभिवर्तमाणे अभिवद्धेमाणे सव्वपाहिरं मंडलं उवसंकमित्ता चारं चरइ । सव्वबाहिरएणं भंते ! चंदमंडले केवइयं आयामविखंभेणं केवइयं परिक्खेवेणं पन्नत्ते ? गोयमा! एग जोयणसयसहस्सं छच्च सट्टे जोयणसए आयामविक्खंभेणं तिण्णि य जोयणसयसहस्साइं अट्ठारससहस्साइं तिणि य पण्णरसुत्तरे जोयगसए परिवखेवेणं । बाहिराणंतरे पुच्छा, गोयमा! एगं जोयणसय. सहस्सं पंचसत्तासीए जोयणसए णवय एगसद्विभाए जोयणस्स एगसट्रि भागं च सत्तहा छेत्ता छचुणियाभाए आयामश्विखंभेणं तिणि य जोय. गसयसहस्साई अट्ठारस सहस्साइं पंचासीई जोयणाई परिक्खेवेणं । बाहिरतच्चेणं भंते! चंदमंडले पन्नत्ते ? गीयमा ! एगं जोयणसयसहस्सं पंच य चउदसुत्तरे जोयणसए एगूणवीसं च एगसद्विभाए जोयणस्स एग
ज० २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org