SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १६८ जम्बूद्वीपप्रज्ञप्तिसूत्रे 'एवं खलु' एवं खलु 'एएणं उवाए' एतोनोपायेन प्रत्यहोरात्रमेकैकमण्डलवर्द्धनरूपेण 'परिमाणे पविसमाणे' प्रविशन् प्रविशन् 'चंदे' चन्द्र: 'तयागंतरात्र मंडला तयानंतरं मंडलं' तदनन्तरात्- विवक्षितपूर्व मण्डलात् तदनन्तरम् - विवक्षि मुत्तरमण्डलम् 'संकममाणे संकममाणे' संक्रामन् संक्रामन् - मण्डलाभिमुखं मण्डलानि कुर्वत् २ 'छत्तीसं छत्तीसं जोयणाई' पत्रिंशत् पट्त्रिंशद् योजनानि 'पणवीसं च एगसट्टिमाए जोयणस्स' पञ्चत्रिंशर्ति षष्टिभागः योजनस्य 'एगसद्विभागं च सत्ता छेता चनारि चुण्णियाभाए' एकषष्टिभागं च सप्ता छित्वा चतुरश्चुर्णिका भागान ' एगमेगे मंडले अबाहाए बुद्धि णिबुद्धेमाणे णिबुद्धेमाणे' एकैकस्मिन् मण्डले - प्रतिमण्डलम् अवघिया वृद्धिं निवर्द्धयन् निवर्द्धयन् हापयन २ त्यजन २ इत्यर्थः ' सव्यन्मंतरं मंडलं उवसंक्रमिता चारं चर३' सर्वाभ्यन्तरं म डलमुपसंक्र म्य-संप्राप्य चारं गतिं चरति - करोतीति अबाधाद्वारं समाप्तम् इति द्वादशसूत्रम् ॥सू० १२ ॥ सम्प्रति- सर्वाभ्यन्तरादि मण्डलायामादि दर्शयितुं त्रयोदश सूत्रमाह-मंतरे णं भंते' इत्यादि । , मूलम् - सव्वभंतरे णं भंते ! चंदमंडले केवइयं आयामविवखंभेणं harयं परिकखेवेगं पन्नत्ते ? गोयमा ! णवणवई जोयणसहस्साइं छच मंडलाओ ताणंतरे मंडले संक्रममाणे २ छत्तीस २ जोयणारं पणवीसंच एगसहभागं च सत्तहा छेता चतारी चुष्णियाभाए एगमेगे मंडले अवाहाए बुद्धिं णिबुद्धेमाणे २ ' इन तीन सर्वबाह्य चन्द्रमंडलों में प्रदर्शित पद्धति के अनुसार प्रति अहोरात एक एक मंडल को बढाता हुआ चन्द्र तदनन्तर मंडल से-विवक्षित पूर्व मण्डल से विवक्षित उतर मंडल के संमुख मंडलों को करके ३६ योजनों की तथा एक योजन के ६१ भागों में से २५ भाग एवं ६१ भागों मे से किसी एक भागको ७ से विभक्त कर उस के ४ भाग प्रमाण को एक एक मंडल में दूरी की वृद्धि छोडकर 'समंतरं मंडल उवसंमत्ता चारं चरड़' सर्वाभ्यन्तर में पहुंच करके अपनी गति करता है अबाधा द्वार समाप्त | १२|| ओ रे मंडले स कममाणे २ छत्तीस २ जोयणाई पणवीस च एगसद्विभागे च सत्ता छेत्ता बसारि चुण्णिय भए एगमेने मंडले अबाहाए बुद्धि णिबुद्धेमाणे २' से शु સબાહ્યમ`ડળામાં પ્રદર્શિત પદ્ધતિ મુજબ પ્રતિ અહેારાત એક-એક મડળને અભિવૃદ્ધિ ત ક્રૂરતા ચન્દ્ર તટન તરમંડળથી વિવક્ષિત પૂર્વમંડળથી વિક્ષિત ઉત્તરમ'ડળની સન્મુખ મડળેને કરીને ૩૬ યોજનાની તેમજ એક ચેાજન ૬૧ ભાગેામાંથી ૨૫ ભાગ તેમજ ૬૧ ભાગામાંથી કેઇ એક ભાગને છથી વિભક્ત કરીને તેને ૪ ભાગ પ્રમાણુ જેટથી એકगोठ भडमा दूरी भेटजी वृद्धिने छोडीने 'सव्वमंतर मंडले उवस' कमित्ता चार चरइ' સર્વાભ્ય'તરમાં પહેાંચીને પેાતાની ગતિ કરે છે. સૂ॰ ૧૨ા અધાદ્વાર સમાપ્ત Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy