________________
जम्बूद्वीपप्राप्तिस्त्रे त्रिंशदधिकानि, उभयोः संकल ने षट्शतानि षष्टयधिकानीति ॥ 'तिण्णि य जोयणसयसहस्साई' त्रीणि योजनशतसहस्राणि लक्षत्रयमित्यर्थः 'अट्ठारससहस्साई' अष्टादश सहस्राणि 'तिण्णि य पण्णरसुत्तरे जोयणसए परिक्खेवेणं' त्रीणि च पञ्चदशोत्तराणि योजनशतानि परिक्षेपेण, त्रयोलक्षाः अष्टादशसहस्राणि त्रीणि च पञ्चदशोत्तराणि योजनशतानि परिक्षेपेण भवति, अत्र जम्बूद्वीपपरिधौ षष्टयधिकषट्शतपरिधेः प्रक्षेपे सति त्रयो योजनलक्षा अष्टादशसहस्राणि त्रीणि च पञ्चदशोत्तराणि योजतशतानि ३१८३१५ परिक्षेपो भवतीत्यर्थः ।
सम्प्रति द्वितीयं सर्वबाह्यमण्डलं दर्शयितुमाह-वाहिराणंतरेणं पुच्छा' बाह्यानन्तरं द्वितीय मण्डलं पृच्छा, हे भदन्त ! बाह्यानन्तरं द्वितीयं चन्द्रमण्डलं कियदायामविष्कम्भाभ्यां कियता परिक्षेपेण च प्रज्ञप्तमिति पृच्छापदेन संगृह्यते प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'एगं जोयणसयसहस्स' एकं योजनशतसहस्रं लक्षकयोजनमित्यर्थः 'पंचसत्तासीए जोयणसए' पश्चसप्ताशिति योजनशतानि, सप्ताशीत्यधिकानि पञ्चयोजन. शतानीत्यर्थः 'णवय एगसद्विभाए जोयणस्स' नवचैकपप्टिभागान् योजनस्य 'एगसद्विभार्ग च सत्तहा छेत्ता' एकपष्टिभागं च सप्तधा छित्त्वा 'छ चुणियाभाए' षट् च चूर्णिकाभागान् ६ सौ ६० योजन का होजाता है। 'तिण्णि य जोयणसयसहस्साई अवारससह स्साई तिणिय प्रण्णरसुत्तरे जोयणसए परिक्खेवेणं' तथा इसका परिक्षेप का परिमाण ३१८३१५ योजन का है जम्बूद्वीप की परिधि में ६६० परिधि के प्रमाण को मिला देने पर पूर्वोक्त परिधि का प्रमाण निकल आता है।
द्वितीय सर्ववाहयचन्द्रमंडल के सम्बन्ध में विचार 'बाहिराणंतरेणं पुच्छा' हे भदन्त ! बाह्यानन्तर द्वितीय चन्द्र मण्डल का आयाम और विष्कम्भ कितना है ? और इसका परिक्षेप कितना है? इस प्रश्न के उत्तर में प्रभु गौतमस्वामोसे कहते हैं-'गोयमा ! एगं जोयणसयसहस्सं पंच सत्तासीए जोयणसए व एगसहिभाए जोयणस्स एगसहिभागं च सत्तहा છે તેમજ દરેક પાર્ધભાગ ૩૩૦ એજન જેટલું છે. બન્નેને એગ ૧ લાખ ૬ સો ૬૦ योसनछ. 'तिण्णि य जोयणसयसहस्साई अट्ठारससहस्साई तिणि य पण्णरसुत्तरे जोयणसए परिक्खेवण' ते माना परिव ५४ परिभाए 31८3१५ यापन रे छ. दीपनी પરિધિમાં ૬૬૦ પરિધિના પ્રમાણને જોડવાથી પૂર્વોક્ત પરિધિનું પ્રમાણ નીકળી આવે છે.
દ્વિતીય સર્વબાહ્ય ચન્દ્રમંડળના સંબંધમાં વિચાર___ 'बाहिराणतरेणं पुच्छा' 8 मत ! माह्यानन्त२ द्वितीय यन्द्रमा मायामવિષ્કમે કેટલા છે? અને આને પરિક્ષેપ કેટલે છે? એ પ્રશ્નના જવાબમાં પ્રભુ ગૌતમस्वामी ४३ छ-'गोयमा! एगं जोयणसयसहस्स पंचसत्तासीए जोयणसए णवय एगसद्धि भाए जोयणस्स एगसद्विभागं र सत्तहा छेत्ता छ चुण्णियाभाए आयामविक्खंभेणं' ३ गौतम !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org