________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १२ प्रथमादिमण्डलाबाधानिरूपणम् १६५ सर्वबाह्यं मण्डलमुपसंक्रम्य संप्राप्य चारं गतिं चरति-करोतीति ॥ अथ यथा पूर्वानुपूर्वीव्याख्यानाङ्गं भवति तथैव पथानुपू. यपि व्याख्यानाङ्गं भवतीत्येतन्मण्डलात् मण्डलस्याबाधा पृच्छन्नाह-'बुद्दी वे दीवे' इत्यादि, 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे सर्वद्वीपमध्यनम्बूद्वीपे इत्यर्थः मदरस्स पव्ययस्स' 'मन्दरस्य पर्वतस्प-मेरुनामकार्वतस्य 'केवइयाए अबाहाए' किय या-कियत्प्रमाणया अवाश्या 'सव्वबाहिरे चंदमंडले पन्नत्ते' सर्वबाह्यं यदपेक्षया अन्यद्वाद्यं न विद्यते तादृशं चन्द्रम डलं प्रज्ञप्तं कथितम्, हे भदन्त ! यदिदं सर्वबाह्यं चन्द्रमण्डलं तत् मन्दरपर्वतस्य कियत्याबाधया भवतीति प्रश्ना, भगवानाह- गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पण यालीसं जोयणसहस्साई' पञ्चचत्वारिंशद योजनसहस्राणि 'तिण्णि य तीसे जोयणसए' त्रीणि च त्रिंशद् योजनशतानि, त्रिंशदधिकानि त्रीणि योजनशतानीत्यर्थः 'अबाहाए सव्ववाहिए चंदगडले पन्नत्ते' एतावत्प्रमाणकाबाधया सर्वबाह्यं चन्द्रमण्डलं प्रज्ञप्तं कथितम्, पश्चचत्वारिंशद् योजनसहस्राणि त्रिशदधिकानि त्रीणि योजनशतानि ४५३३० एतावदयाधया सर्ववाद्यं प्रथमं चन्द्रमण्डलं कथितमित्यर्थः केन प्रकारेणैतावद् योजनं प्रमाणं भवतीति सर्वबाह्यमूर्यमण्डलप्रकरणाज्ज्ञातव्यम् विस्तरभयान पुनरत्र लिख्यते इति । दूसरे मंडल तक का पूर्वानुपूर्वी द्वारा प्रकट किया गया है क्योंकि पूर्वानुपूर्वी ग्याख्यान का अङ्ग कही गई है अब सूत्रकार पश्चानुपूर्वी भी पूर्वानुपूर्वी की तरह व्याख्यान का अङ्ग कही गई है इसी अभिप्राय को लेकर पश्चानुपूर्वी के अनुसार एक मण्डल से दूसरे मंडल की दूरी कितनी है इस बात को गौतमस्वामी 'जंबुद्दीवे दीवे मंदस्स पव्वयस्स केवइयाए अवाहाए सव्वबाहिरे चंदमंडले पण्णत्ते' इस सूत्र द्वारा पूछ रहे है हे भदन्त ! इस जम्बूद्वीप नामके द्वीप में स्थित मेरु पर्वत से सर्वबाह्य चंद्र मण्डल कितना दूर हैं ? इसके उत्सर में प्रभु कहते हैं 'गोयमा! पणयालीमं जोयणसहस्साई तिण्णि य तीसे जोयणसए अबाहाए सधवाहिरे चंदमंडले पण्णत्ते' हे गौतम ! मेरु पर्वत से सर्वबाह्य चन्द्र मण्डल ४५३३० योजन दूर कहा गया है यह इतना दूर का अन्तर, कैसे आता है यह बात सर्वबाह्य सूर्यमंडल के प्रकरण से जान लेना चाहिये हम विस्तार हो છે. હવે સૂત્રકાર પશ્ચાપૂવ પણ પૂર્વાનુની જેમ વ્યાખ્યાનમાં કહેવામાં આવેલી છે. એ અભિપ્રાયને લઈને જ પશ્ચાનુપૂર્વી મુજબ એક મંડળથી બીજું મંડળ કેટલે દૂર छ.2 पातर गौतमस्वामी 'जंबुद्दीवे दीवे मंदरस्स पव्वयरस केवइयाए अबाहाए सव्वबाहिरे चंदभंडले पण्णते' २॥ सूत्र ५ पूछी २द्या छ. सत! मा यूद्वी५ नामा દ્વિપમાં સ્થિત મેરુપર્વતથી સર્વબાહ્યચંદ્રમંડળ કેટલે દૂર છે? એના જવાબમાં પ્રભુ કહે छ-'गोयमा ! पणयालीस जोयणसहस्साई तिणि य तीसे जोयणसए अबाहाए सव्वबाहिरे चंदमंडले पण्णते' 3 गोतम ! भे५ तथा समाहा यन्द्रमा ४५330 यान २ કહેવામાં આવેલ છે. આ આટલું દૂરનું અંતર કેવી રીતે આવે છે આ વાત સર્વબાદા સૂર્યમંડળના પ્રકરણમાંથી જાણી લેવી જોઈએ. વિસ્તારભયથી અમે તેને અહીં પ્રકટ કરતા નથી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org