SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १६४ जम्बूद्वीपप्राप्तिसूत्रे सम्प्रतिः-चतुर्थादिमण्ड लेपु माने दर्शयितुमतिदेशेनाह-एवं खलु' इत्यादि, ‘एवं खलु एएणं उवाएणं' एवं मण्डलमयदर्शितप्रकारेण खलु एतेन प्रत्यहोरात्रमेकैक मण्डलपरित्याग रूपेण 'णिक्खममाणे' निष्क्रामन-लक्षणसमुद्राभिमुखमण्डलं कुर्वन् 'चंदे' चन्द्रः 'तयाणंतराभो मंडलाओ तयाणंतरं मंडलं' तदनन्तरात् विधक्षितपूर्वमण्डलात् तदनन्तरं विवक्षितमुत्तरं मण्डलम् 'संकममाणे संकममाणे संक्रामन् संक्रामन् गच्छ गच्छन् 'छत्तीसं छत्तीसंजोयणाई' पत्रिंशत् पत्रिंशयोजनानि 'पणवीसं च एगसहिमाए जोयणस्त' पञ्चविंशतिंचैकषष्ठिभागान् यो ननस्य 'एगसहि भागं च सत्तहा छेत्ता चत्तारि चुणियाभागे' योजनस्यैकषष्ठिभागं च सप्तधा छित्वा चतुरश्चूर्णिकाभागान 'एगो गे मंडले' एकैकस्मिन् मण्डले 'अबा. हाए बुद्धि अभिवद्धमाणे अभिवर्तमाणे' अबाधाया:-अव्यवधानरूपाया वृद्धिम्-आधिक्यम् अभिवर्दयन् अभिवर्द्धयन्-आधिक्यं कुर्वन् २ 'सव्यबाहिरं मंडलं उवसंकमित्ता चारं चरई' अब चतुर्थादि मंडलों में क्या प्रमाण है-इस बात को सूत्रकार अतिदेशवाक्य द्वारा स्पष्ट करते हैं 'एवं खलु एएणं उवाएगं णिक्खममाणे चंदे तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संक्रममाणे' इसी पूर्वोक्त रोतिके अनुसारमण्डलत्रयमें प्रदर्शित पद्धति के अनुसार अहोरात्र में एक एक मंडल के परित्याग करने से लवणसमुद्र की तरफ मंडल करता हुआ चन्द्र विवक्षित पूर्व मंडल से विवक्षित आगे के मंडल पर संक्रमण करता २ (छत्तीसं २ जोयणाई पणवीसं घ एगसटिभाए जोयणस्स एगसहिभागं च सत्सहा रेता चत्तारि चुणियाभागे एगमेगे मंडले अथाहाए बुद्धि अभिवढेमाणे २' २६ योजन तथा ६१ वें भाग को ७ से विभक्त कर उसके ४ चूर्णिका भाग प्रमाण एक एक मंडल में दूरी की वृद्धि करता रहना है इस तरह से दूरी की वृद्धि करता हुआ वह चन्द्र 'सव्ववाहिरं मंडलं उवसंऋमिता चारं घरई' सर्वबाह्य मंडल पर प्राप्त होकर गति करता है इस प्रकार से यह दर का प्रमाण एक मंडल से હવે ચતુર્થીદિમંડળમાં પ્રમાણ શું છે–એ વાતને સૂત્રકાર અતિદેશ વાકય દ્વારા १५७८ १२-एवं खलु एएणं उवाएणं णिक्खनमाणे चंदे तयाणंतराओ मंडळाओ तयाणंतरं मंडलं संक्रममाणे' र पूर्वात रीति भुराम भसयम प्रशित पद्धति भु४५ અહોરાત્રમાં એક-એક મડલના પરિત્યાગથી લવણસમુદ્રની તરફ મંડળ કરતે ચંદ્ર विक्षित भयी विक्षित मानब म ५२ भएर ४२ते। ४२ 'छत्तीसं २ जोयणाई पणवीसं च एगसद्विभाए जोयणस्स एगसद्विभागं च सत्तहा छेत्ता चत्तारि चुणिया भागे एगमेगे मंडले अबाहाए बुद्धिं अभिबद्धेमाणे २५ २६१५ यो तेम ६१ मा ભાગને ૭ થી વિભક્ત કરીને તેને ૪ ચૂર્ણિકા ભાગ પ્રમાણ એક–એક મંડળમાં દરીની वृद्धि ४रतो २३ छ.. प्रमाणे दूरीनी वृद्धि ४२ ते यन्द्र 'सव्वबाहिरं मंडलं उवस. कमित्ता चार चरई' समाहम उ२ प्रान्त धन गात ४२ छे. या प्रमाणे मा દૂરનું પ્રમાણ એક મંડળથી બીજા મંડળ સુધી પૂર્વાનુ૫વી દ્વારા પ્રકટ કરવામાં આવેલું Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy