SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १२ प्रथमादिमण्डलावाधानिरूपणम् तस्प-मेरुनामकपर्वतस्य 'केवइयार अबहाए' कियत्या-कियत्प्रमाणया अबाधया-अव्यवधानेन 'अभंतरतच्चे चंदमंडले पनत्ते' सर्वाभ्यन्तरततीयं चन्द्रमण्डलं प्रज्ञप्तं कथितमिति प्रश्नः, भगवानाद-गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'चोयालीसं जोयणसहस्साई चतुश्चत्वारिंशद् योजनसहस्राणि 'अट्ट व गउए जोयणसए' अष्टौ च द्विनवतियोजनशतानि द्विनवत्यधिकानि अष्टौ शतानीत्यर्थः 'एगावणं च एगसद्विभाए जोयणस्स' एकपश्चाशदेक. पष्टिभागान् योजनस्य 'एगसट्ठिभागं च सत्तहा छे ।' एकषष्टिमाां च सप्तधा छिखा 'एग दुणियामागं' एकं च चूर्णिकामागम् 'भबाहार अभंतरतच्चे चंदमंडले पन्नते' अवाधया अभ्यन्तरं तृतीयं चन्द्रमण्डलं प्रज्ञप्तम्, चतुश्चत्वारिंशद् योजनानि विनवत्यधिकाष्टौंसतानि एकपश्चाशदेकषष्टिभागान् चतुरश्चूर्णिकाभागान् ४४८९२: एतावत्प्रमाणया अबाधया तृतीयं सर्वाभ्यन्तरचन्द्रमण्डलं प्रज्ञप्तमित्यर्थः। अयं भावः-द्वितीयमण्डलसम्बन्धिराशौ ट्त्रिंशत् ३६ योजनानि पञ्चविंशतिरेकपष्टिभागाश्चत्वारश्चूर्णिकाभागा इत्यस्य प्रक्षेपे कृते सति यथा कथितमभ्यन्तरतृतीयमण्डलपरिमाणं भवतीति तृतीयमण्ड विचारः॥ पूछा है 'जंबुद्दी वे दीवे मंदरस्स पव्वयस्ल केवइयाए अबाहाए अन्भंतरतच्चे चंदमंडले पन्नत्ते' हे भदन्त ! जम्बूद्रोप नामके द्वीप में स्थित जो सुमेरु पर्वत है उससे कितनी दूर पर अभ्यन्तर तृतीय चन्द्र मण्डल कहा गया है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! चोयालीसं जोयणसहस्साइं अट्ठय बाणउए जोयणसए एगावण्णं च एगसहिभाए जोयणस्स' हे गौतम ! सुमेरु पर्वत से तृतीय अभ्यन्तर चन्द्र मंडल ४४८९२७ योजन दूर है तथा (एगसटिभागं च सत्ताह छेता एगं चुणियाभाग) एक योजन के ६१ वें भाग को ७ से विभक्त करके उसके एक चूर्णिका भाग प्रमाण और दूर है इसका तात्पर्य ऐसा है कि द्वितीय मंडल सम्बन्धी राशि में ३६ योजन तथा एक योजन के ६१ वे भागों में से एक भाग को प्रक्षिप्त करने पर यह तृतीय अभ्यन्तर चन्द्र मंडल का परिमाण निकल भाता है। यस्स केवइयाए अबाहाए अब्भतरतच्चे चंदमंडले पन्नत्ते' 3 लत ! jी५ नाम: દ્વીપમાં સ્થિત જે સુમેરુ પર્વત છે તેનાથી કેટલે દૂર અત્યંતર તૃતીય ચંદ્રમંડળ કહેવામાં मा छ १ सेना वाम प्रभु ४३ छ-'गोयमा ! चोयालीस जोयणसहस्साई अट्टय वाणउए जोयणसए एगावण्णं च एगसद्विभाए जोयणस्स' हे गौतम ! सुभे२५ तथा तृतीय सस्यत२ यन्द्रम ४४८८२५१ योगनरेट ६२ छ तभा 'एगसद्विभागं च सत्तहा छेता एगं चुण्णिया भाग' से यातना ६१ मा मायने ७ थी विलत रीने तेना मे ચૂર્ણિકા ભાગ પ્રમાણ વધારે દૂર છે. તાત્પર્ય આમ છે કે દ્વિતીયમંડળ સંબંધી રાશિમાં ૩૬ ચેાજન તેમજ એક એજનના ૬૧ મા ભાગમાંથી એક ભાગ પ્રક્ષિપ્ત કરવાથી આ તૃતીય આત્યંતર ચંદ્રમંડળનું પરિણામ નીકળી આવે છે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy