________________
अम्बूद्वीपप्रशतिसूत्रे
सम्प्रति-द्वितीयं सर्वबाद्यं चन्द्रमण्डलं प्रश्नयन्नाह - 'जंबुद्दीवे दीवे' इत्यादि, 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे सर्वद्वीपमध्यजम्बूद्वीपे 'मंदरस्स पव्वयस्स' मन्दरस्य पर्वतस्य-मेरुनामकपर्वतस्य केवइयाए अबहाए' कियत्या अवाधया 'बाहिरागंतरे चंद मंडले पनते' बाह्यानन्तरं द्वितीयं चन्द्रमण्डलं प्रज्ञप्तं कथितमिति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोमा' हे गौतम ! ' पणयालीसं जोयणसहस्साई' पञ्चचत्वारिंशद् योजनसहस्राणि 'दोणि
उणए जोयणसए' द्वे च त्रिनवतियोजनशते त्रिनवत्यधिके द्वे योजनशते इत्यर्थः ' पणती सं च एगभर जोयणस्व' पञ्चत्रिंशच्चैकपष्टिभागान् योजनस्य अर्थात् एकस्य योजनस्य एकषष्टिभागाः कल्प्यन्ते तन्मध्यात् पञ्चत्रिंशद्भागाः, 'एगसद्विभागं च सतहा छेत्ता तिष्णि चुण्णियामाए' एकपष्टिभागं च सप्तधा छित्वा एकस्य ये एकषष्ठिभागा कल्पिताः तन्मध्यात् य एको भाग स्तस्य पुनः सप्तभागाः क्रियन्ते तेषु ये त्रयो भागास्ते एव
चूर्णिका भागास्तान् 'अबाहार बाहिराणंतरे चंदमंडले पन्नत्ते' अवधिया वाह्यानन्तरं द्वितीयं चन्द्रमण्डलं प्रज्ञप्तम् सर्वबाह्य मण्डराशेः षद त्रिंशद् योजनानि पञ्चविंशतिश्च योजनैक षष्टिभागा एकस्यैक षष्टिभागस्य संबन्धिनश्वत्वारः सप्तभागाः पात्यन्ते तदा जायते यथोक्त राशिरिति द्वितीयमंडलविचारः ॥
१६६
जाने के भय से उसे यहां पुनः नहीं प्रकट करते हैं ।
अब गौतमस्वामी द्वितीय सर्वबाह्य चन्द्र मण्डल की दूरी जानने के लिये प्रभु से पूछते हैं - 'जंबुद्दीवे दीवे मंदरस्स पन्वग्रस्त केवइयाए अबहाए बाहिरा नंतरे चंदमंडले पण्णत्ते' हे भदन्त ! इस जम्बूद्वीप में स्थित मन्दर पर्वत से द्वितीय सर्वबाह्य चन्द्र मंडल कितना दूर हैं ? इसके उत्तर में प्रभु कहते हैं'गोयमा ! पणयालीसं जोयणसहस्साइं दोणि य तेउणर जोयणसए' हे गौतम! सुमेरु पर्वत से द्वितीय सर्वबाह्य चन्द्र मंडल ४५२९३ योजन तथा 'पणतीसं च एसट्टिभाए जोयणस्स' एक योजन के ६१ भागों में से ३५ भाग प्रमाण दूर है इसमे 'एगसद्विभागंच सत्तहा छेत्ता तिष्णि चुण्णियाभाए' ६१ वें भागको ७ से विभक्त करके उसके ३ भागों को और इस दूरी में मिला देना चाहिये, इस तरह ४५२९३ योजन का एवं एक भाग के ७ भागों में से ४ भाग
હવે ગૌતમસ્વામી દ્વિતીય સખાહ્ય ચન્દ્રમડળનું અંતર જાણવા માટે પ્રભુને પ્રશ્ન ४२ - 'जंबुद्दीवे दीवे मंदरस्स पव्वयस्स केवइयाए अबाहाए बाहिराणंतरे चंदमडले पण्णत्ते' હું ભ ત ! આ જંબૂદ્વીપ નામક દ્વીપમાં સ્થિત મદરપવતથી દ્વિતીય સ`બાહ્ય ચન્દ્રमंडज डेट से दूर छे ? सेना वाणमां प्रभु उडे छे - 'गोयमा ! पणयालीस जोयणसहस्साइ दोण्णि य तेउणए जोगसए' हे गौतम! सुमेरु पर्वतथी द्वितीय सर्वमाह्य यन्द्रभउज ४५२43 योन ते 'पणतीस च एगसट्टिभाए जोयणस्स' मे४ योजना ११ लोगोमांथी उप लाग प्रभाणु दूर छे यामां 'एगसट्टिभागं च सत्तहा छेत्ता तिष्णि चुण्णियाभाए' ६१ भा ભાગને છ સાથે વિભક્ત કરીને તેના ત્રણ ભાગોને આ ફ્રીમાં જોડી દેવા જોઈએ. આ
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only