SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १६० जम्बूद्वीपप्रज्ञप्तिसूत्रे योजनसहस्राणि त्रीणि च त्रिंशद् योजनशतानि अबाधया सर्ववाद्यं चन्द्रमण्डलं प्राप्तम् । जम्बूद्वीपे द्वीपे मन्दस्य पर्वतस्य फियत्या अबाधया सर्वबाह्यानन्तरं चन्द्रमण्डलं प्रज्ञप्तम् ? गौतम ! पञ्चचत्वारिंशद् योजनसहस्राणि द्वे च त्रिनवत्यधिक योजनश ते पञ्चत्रिंशच्चैकपष्टिभागान् योजनस्य, एकपष्टिभागं च सप्तधा छिला जीन चूर्णिकामागान अवाधया सर्ववासानन्तरं चन्द्रमण्डल प्रज्ञप्तम् । जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य कियत्या अवाधया सर्ववाद्य तृतीयंपन्द्रमण्डलं प्रज्ञतम् ? गौतम! पञ्चवखारिंशद् योजनस इस्राणि द्वे च सप्तपश्चाशद योजनशते नन चैकषष्टिभागान् योजनस्य, एकषष्टिभागं च सप्तधा छित्वा षट्चूर्णिकाभागान अबाधया सर्व बाह्य तृतीयं चन्द्रमण्डलं प्रज्ञप्तम् । एवं खलु एतेनोपायेन प्रविशन् चन्द्रः तदनन्तराद् मण्डलात् तदनन्तरं मण्डलं संक्रामन् संक्रामन् पत्रिंशत् पशिद् योजनानि पञ्चविंशच्चैकषष्टिभागान् योजनस्य एकपष्टिभागं च समधा छित्वा चतुरश्चूर्णिकाभागान् एकैकस्मिन् मण्डले अबाधया वृद्धिनिवर्द्धयन् निवर्द्धयन् सर्वाभ्यन्तर भण्डलप्नुपसंक्रम्य चारं चरति । सू० १२॥ ___टीका-'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे, हे भदन्त ! जम्बूद्वीपनामके द्वीपे सर्वद्वीपमध्यजम्बूद्वीपे इत्यर्थः 'मंदरस्स पव्ययस्स' मन्दरस्य पतिस्ग-मेरुपर्वतस्य 'केवइयाए अबाहाए' शियत्या अबाधया 'सयभंतरे चंदमंडले पन्नत्ते' सर्वाभ्यन्तरं प्रथमं चन्द्रमण्डलं प्राप्तं कथितमिति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'चोयाळीसं जोयणसहस्साई चत्वारिंशद्योजनसहस्राणि 'अट्ठवीसे जोयणसए' अष्टौ च विशद् योजन अब मन्दरपर्वत को आश्रित करके सूत्रकार प्रथमादिमण्डलायाधादि द्वार प्रकट करने के लिये १२ वें सूत्र का कथन करते हैं 'जंबुद्दीवे दीवे मंदरस्स पचयस्स केवइयाए अवाहाए' इत्यादि गौतम स्वामीने यहां ऐसा पूछा है- 'जंबूद्दीवे दीवे मंदरस्स पव्वयस्त' हे भदन्त ! जम्बुद्वीप नामके द्वीप में-सर्वद्वीप मध्यगत जंबूद्वीप में स्थित जो सुमेरुपर्वन है उससे 'केवइयाए अबाहार' कितनी दूर पर 'सव्वभंतरे चंद मंडले पण्णत्ते' सर्वाभ्यन्तर चन्द्र मण्डल कहा गया है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! चोयालीसं जोयणसहस्साई अट्ठयतीसे जोयणसए' हे હવે મદર પર્વતને આશ્રિત કરીને પ્રથમાદિ મંડળ અબાધારિદ્વારનું કથન કરવા માટે સત્રકાર ૧૨ મા સૂત્રનું કથન કરે છે. 'जंबुद्दीचे दीये मंदरस्स पब्वयस्स केवइयाए अबाहाए' इत्यादि गौतभस्वामी मत्री रीते प्रश्न ये छ -'जंबुद्दीवे दीवे मंदरम्स पव्वयस्स' महत ! दी५ नाम द्वीपमा सबबी५ मध्यात यूद्वीपमा स्थित सुभे२५त छे तनाथी केवइयाए अब हाए' से २ 'सव्यभंतरे चंदमंडले पण्णत्ते' सर्वास्यतर यन्द्रमामा आवत छ ? मेनाममा प्रभु ४४ छ- 'गोयमा ! चोयालीस जोयणसहरसाई अद्वय तीसे जोयणसए' ३ गौतम ! सुभेप तथा अाल्यातर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy