SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १२ प्रथमादिमण्डलाबाधानिरूपणम् १६१ प्रतानि 'अपाराए सम्मभंतरे चंदमंडले पमत्ते' एनावत्प्रमाणया अवाथया सर्वाभ्यन्तरं प्रथमं चन्द्रमण्डलं प्रज्ञप्तम् -कथितमिति । सम्पति सर्वाभ्यन्तरद्वितीयचन्द्रमण्डलगताबा दर्शयितुं प्रश्नयनाह-'जंबुडी वे दीवे' इत्यादि, 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे, हे भदन्त ! जम्बूद्वीपनामके सर्वद्वीपमध्य जम्बूद्वीपे 'मंदरस्स पब्वयस्त' मन्दरस्य पर्वतस्प-मेरुगिरेः 'केवइयाए भवाहाए' कियत्या-कियत्प्रमाणया अधिया-अव्यवधानेन 'अभंतराणंतरे चंदमंडले पमत्ते' अभ्यन्तरं द्वितीयं चन्द्रमण्डलं प्रज्ञप्तं कथितमिति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'चोयालीसं जोयणसहस्साई चत्वारिंशद् योजनसहस्राणि 'अट्ठय छप्पण्णे जोयणसए 'अष्टौ च षट् पश्चाशदयोजनशतानि षट्पञ्चाशदधिकानि अष्टौ योजनशतानीत्यर्थः 'पणवीसंच एगसहिभाए जोयणस्स' पश्चाविंशतिश्चैकषष्टिभागान् योजनस्य अर्थात् एकस्य योजनस्य एकषष्टिभागाः कल्पनीया स्तेषु एकपष्टिभागमध्यात् ये पञ्चविंशतिभांगा स्तावन्तो भागा अपि अबाधायां ज्ञातव्याः तथा-'जोयणस्स एगसद्विभागं च सतहा छेता चत्तारिचुणियामागे' योजनस्यैक पष्टिभागं च सप्तधाछित्ता चतुरश्चूर्णिकामागान् 'अबाहया अभंतराणंतरे चंदमंडले पन्नत्ते गौतम! सुमेरु पर्वत से सर्वाभ्यन्तर चन्द्रमंडल ४४८३. योजन की वरीपर कहा गया है 'जंबुद्दीये दीवे मंदरस्स पव्ययस्त केवल्याए अवाहाए अन् मंतराणतरे चंदमंडले पन्नत्ते' गौतमस्वामीने इस सन द्वारा ऐसा पूछा है कि हे भदन्त ! इस जम्बूद्वीप नामके द्वीप में स्थित जो सुमेरु पर्वत है उस से कितनी दर पर अभ्यन्तरानन्तर द्वितीय चन्द्र मण्डल कहा गया है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! चोयालीसं जोयणसहस्साई अठ्ठय छप्पण्णे जोयणसए पणवीसं च एगसहि भाए जोयणस्स, जोधणस एगसहिभागं च सत्तहा छेत्ता चत्तारि चुणिया भागे अबाहया अभंतराणंतरचंदमंडले पण्णत्ते' हे गौतम ! सुमेरुपर्वत से अभ्यन्तरानन्तर-द्वितीय चन्द्रमंडल ४४८५६ २७ योजन दूर कहा गया है तथा योजन के ६१ वें भाग को ७ से विभक्त करके उसके ४ भाग यद्रम४४८३० यो २ सासु छे. 'जंबुद्दीवे दीवे मंदरस्स पव्वयस्स केवइयाए अबाहाए अभंतराणंतरे चंदमंडले पन्नत्ते' गौतमथाभीये २॥ सूत्र 43 An andन प्रश्न કર્યો છે કે હે ભદત! આ જંબુદ્વિપ નામક દ્વીપમાં સ્થિત જે સુમેરુપર્વત છે તેનાથી કેટલે દૂર અત્યંતરાનેતર દ્વિતીય ચન્દ્રમંડળ કહેવામાં આવેલ છે? એના જવાબમાં પ્રભુ ४९ छ-'गोयमा ! चोयालीस जोयणसहस्साई अदृय छप्पण्णे जोयणसए पणवीसच एगसट्ठिभाए जोयणस्स, जोयणस्स एगसद्विभागं च सत्तहा छेत्ता चत्तारि चुणिया भागे अया हया अनंतराणंतरे चंदमंडले पण्णत्ते हे गौतम ! सुभे२५ तथी २०७य-तरानन्तर द्वितीय ચંદ્રમંડળ ૪૪૮૫૬૨; જન જેટલે દૂર કહેવામાં આવેલ છે. તેમજ એજનના ૬૧ મા ભાગોને ૭ વડે વિભક્ત કરીને તેને ૪ ભાગ પ્રમાણુ દૂરમાં જોડવા જોઈએ. ત્યારે દ્વિતીય ज० २१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy