________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १२ प्रथमादिमण्डलाबाधानिरूपणम् सहस्साई तिग्णि य तीले जोयणसए अबाहाए सव्वबाहिरए चंदमंडले पन्नत्ते । जंबुद्दीचे दीधे मंदरस्स पव्वयस्ल केवइयाए अबाहाए, बाहिराणंतरे चंदमंडले पन्नत्ते ? गोयमा ! पणयालीसं जोयणसहस्साई दोषिण य तेगउए जोयणसए पणतीसं च एगसद्विभाए जोयणस्स एगसटिभागं च सत्तहा छेत्ता तिणि चुरिणयाभाए अबाहाए बाहिरा गंतरे चंदगडलं एन्नत्ते ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स केवइयाए अबाहाए बाहिरतच्चे चंदमंडलं एन्नत्ते ? गोयमा! पणयालीसं जोयणसहस्साई दोणिय सत्तावपणे जोयणसए णक्य एगसट्रिभागे जोयणस्स एगसट्रिभागं च सत्तहा छेत्ता छचुरिणयाभागे अबाहाए बाहिरतच्चे चंदमंडले पन्नत्ते एवं खलु एएणं उवाएणं पविसमाणे चंदे तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे संकममाणे छत्तीसं छत्तीसं जोयणाइं पणवीसं च एगसद्विभाए जोयणस्स एगसट्ठिभागं च सत्तहा छेत्ता चत्तारि चुणियाभाए एगमेगे मंडले अबाहाए बुद्धिं गिबुद्धेमाणे णिबुद्धेमाणे सव्वभंतरं मंडलं उवसंकमित्ता चार चरइ त्ति ॥सू० १२॥ ___ छाया-जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य कियत्या अबाधया सर्वाभ्यन्तरं चन्द्रमण्डलं प्रज्ञप्तम् ? गौतम ! चतुश्चत्वारिंशद् योजनसहस्राणि अष्टौ च विंशति योजनशतानि अबाधया सर्वाभ्यन्तरं चन्द्रमण्डलं प्रज्ञप्तम् । जम्बूद्वीपे द्वीपे मन्दर पर्वतस्य कियत्या अबाधया मभ्यन्तरानन्तरं चन्द्रमण्डलं प्रज्ञप्तम् ? गौतम ! चतुश्चत्वारिंशद् योजनसहस्राणि अष्टौ च पटू पश्चाशद् योजनशतानि पञ्चविंशतंचैषष्टिभागान् योजनस्य एकपष्टिभागं च सप्तधा छित्त्वा चतुरश्चुणिकाभागान्, अवाधया अभ्यन्तरानन्तरं चन्द्रमण्डलं प्रज्ञप्तम् । जम्बूद्वीपे मन्दरस्य पर्वतस्य कियत्या अबाधया अभ्यन्तरतृतीयं चन्द्रमण्डलं प्रज्ञप्तम् ? गौतम ! चतुश्चत्वारिंशद् योजनसहस्राणि अष्टौ च द्वि पश्चाशद् योजनशतानि एकपश्चाशदेकषष्टिभागान् योजनस्य, एकपष्टिभागं च सप्तधा छित्वा एकं चूर्णिकाभागम् अवाधया अभ्यन्तरतृतीयं चन्द्रमण्डलं प्रज्ञप्तम्, एवं खलु एतेनोपायेन निष्क्रामन् चन्द्रः तदनन्तरात् मण्डलात् तदनन्तरं मण्डलं संक्रामन् संक्रामन् पत्रिंशत् षट्त्रिंशद् योजनानि पञ्चविंशतं चैकषष्टिभागान योजनस्य एकषष्टिभागं च सप्तधा छिला चतुरश्चूर्णिकाभागान् एकैकस्मिन् मण्डले. बाधया बुद्धिमभिवर्द्धयन् अभिवर्द्धयन् सर्वबाह्य मण्डलमुपसंक्रम्य चारंचरति । जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य कियत्या अबाधया सर्वबाह्यं चन्द्रमण्डलं प्रज्ञप्तम् ? गौतम ! पश्चचत्वारिंशद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org