SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५८ जम्बूद्वीपप्रशप्तिसूत्रे मित्यर्थः 'अट्ठावीसं च एगसट्ठिभाए जोयणस्स बाहल्ले' अष्टाविंशतिमेकषष्टि भागान् योजनस्य वाहल्येनोच्चत्वेन चन्द्रमण्डलं प्रज्ञतम् इति चतुर्थमायामादि मानद्वारमिति ॥९०११॥ __ सम्प्रति-मन्दरपर्वतमधिकृत्य प्रथमादि मण्डलाबाधादि द्वारं दर्शयितुं द्वादशसूत्रमाह'जंबुद्दीवे दीवे मंदरस्य पन्धयस्स' इत्यादि । ___ मूलम्-जंबुद्दीवे दोवे मंदरस्स पव्वयस्ल केवइयाए अबाहाए सव्वमंतरए चंदमंडले पन्नत्ते? गोयना ! चोयालीसं जोय सहस्साई अट्टयवीसे जोरणसए अवाहाए समांतरे चंदमंडले पन्नत्ते, जंबुद्दीवे दीवे मंदरस्त पव्वयस्स केवइयाए अबाहाए अभंतराणंतरे चंदमंडले पन्नत्ते ? गोयमा! चोयालीसं जोयणसहस्लाइं अट्टय छप्पण्णे जोयणसए णपवीसं च एगसद्विभाए जोयणस्त एगसद्विभागं च सत्तहा छेत्ता चत्तारि चुणिया भागे अबाहाए अभंतराणंतरे चंदमंडले पन्नत्ते । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स केवइयाए अबाहाए अभंतरतच्चे चंदमंडले पच्नत्ते ? गोयमा ! चोयालीसं जोयणसहस्साइं अट्याणउए जोयणसए एगावणं च एगसद्विभाए जोयणस्स एगसद्विभागं च सत्तहा छेत्ता एगं चुणियाभागं अबाहाए अभंतरतच्चे मंडले पन्नते, एवं खल्लु एएणं उवाएणं णिक्खममाणे चंदे तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे संकममाणे छत्तीस छत्तीसं जोयणाई पणवीसं च एग सटिभाए जोयणस्स एगसद्विभागं च सत्तहा छेता चत्तारि चुपिणयाभागे एगमेगे मंडले अबाहाए बुद्धिं अभिवढेमाणे २ सयबाहिरं मंडलं उवसंकमित्ता चारं चरइ। जंबुद्दीवे दोवे मंदरस्त पव्वयस्त केवइयाए अवाहाए सव्वबाहिरे चंदमंडले पन्नत्ते ? गोयमा ! पणयालीसं जोयण५५ भाग होता है 'अट्ठावीसंच एगसहिभाए जोयणस्स बाहल्लेणं' तथा इसकी ऊंचाई भाग प्रणाण है अर्थात् एक योजन के कृत ६१ भागों में २८ भाग प्रमाण है यह चतुर्थ आयामादिभान द्वार समाप्त हुआ. ॥११॥ थाय छे. 'अट्ठावीस च एगसद्विभाए जोयणस्स बाहल्लेणं' तम मानी या २६ मा પ્રમાણ છે. એટલે કે એક જનના કૃત ૬૧ ભાગેમાં ૨૮ ભાગ પ્રમાણ છે. ચતુર્થ આયામાજિદ્વાર સમાપ્ત મસૂત્ર ૧૧૫ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy