________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ११ चन्द्रमण्डलसंख्यादिनिरूपणम् णं भने चन्द्रमण्डलं खलु भदन्त ! 'केवइयं आधामविखंभेण' कियता आयामविष्कम्भेणआयामविष्कम्भाभ्यां दैर्व्य वस्ताराभ्या मित्यर्थः केवइयं परिवखेवेणं' कियता-कियत्प्रमाणकेन परिक्षेपेण-परिधिना केवइयं बाहल्लेणं पन्नते' कियता-कियत्प्रमाणकेन बाहल्येनो
चत्वेन प्रज्ञप्तं कथितम्, अर्थात् चन्द्रमडलस्य आयामः कियत्प्रमाणकमिति प्रश्नः, भगवानाह-गोरमा' इत्यादि, 'गोयमा' हे गौतम ! 'छप्पणं एगसद्विभाए जोयणस्स' षट्पञ्चाशदेपष्टिभागान् योजनस्य 'आयामविक्खंभेणं' आयामविष्कम्भाभ्यां दैर्घ्य विस्ताराभ्यां प्रज्ञप्तं कथितमिति, एकस्य योजनस्य एकपष्टिभागकृतस्य यावत्प्रमाणका भागा स्तावत् प्रमाणं षट्र पञ्चाशद्भागप्रमाण मित्यर्थः 'तं तिगणं सविसेसं परिक्खेवेणं' तत् त्रिगुणं सविशेष साधिक परिक्षेपेण-परिधिना भवति, गणितप्रकारेण द्वे योनने पञ्चपञ्चाशद्भागाः साधिकपरिधिप्रमाण आयामविक्खंभेणं केवइय परिक्खेवेणं केवइयं बाहल्लेणं पन्नत्ते' हे भदन्त ! चन्द्र मंडल आयाम और विष्कम्भ की अपेक्षा कितना लम्बा और चौडा है? भौर कितना इसका परिक्षेप है ? तथा कितनी इसकी ऊंचाई है ? प्रश्न कर्ता का भाव यह है कि चन्द्रमण्डल का आयाम किनना है विस्तार कितना है इसकी परिधि कितनी है और ऊंचाई में यह कितना ऊंचा है ? इस के उत्तर में प्रभु कहते हैं-'गोयमा! छप्पण्णं एगसट्ठिभाए जोयणस्स आयामधिक्खंभेणं, तं तिगु. णं सविसेस परिक्खेवेणं अट्ठावीसंच एगसहिभाए जोयणस्स बाहल्लेणं' हे गौतम! एक योजन के ६१ भाग करने पर जो उसके एक २ भाग का प्रमाण आता है उतने ५६ भाग प्रमाण इसका आयाम और विस्तार है 'तं तिगुणं सविसेसं परिक्खेवेणं' इन छप्पन भागों को तिगुना करने पर जो प्रमाण आता है उनसे कुछ अधिक प्रमाण की इसकी परिधि है गणित की प्रक्रिया के अनुसार यह प्रमाण दो योजन और एक योजन के ६१ भागो में से कुछ अधिक आयामविक्खंभेणं केवइयं परिक्खेवेणं केवइयं वाहल्लेणं पन्नत्ते' 3 महत ! यन्द्रम આયામ અને વિધ્વંભની અપેક્ષાએ કેટલું લાંબા અને પહેળે છે અને આને પરિક્ષેપ કેટલું છે તેમજ આની ઊંચાઇ કેટલી છે? પ્રશ્ન કર્તાને ભાવ આ પ્રમાણે છે કે ચન્દ્રમંડળને આયામ કેટલે છે, વિસ્તાર કેટલો છે, આની પરિધિ કેટલી છે, અને ઊંચાઈમાં
वो या छ ? मेन पाम प्रभु ४३ छ-'गोयमा ! छप्पणं एगसद्विभाए जोयणस्स आयामविक्खभेणं तं तिगुणं सविसेस परिक्खेवेणं अट्ठावीस च एगसद्रिभाए जोयणस्स बाहल्लेणं' गौतम ! ४ योनिन ६१ लागे। ४२पाथी तेना :ભાગ પ્રમાણ આવે છે, તેટલા ૫૬ ભાગ પ્રમાણ એનો આયામ અને વિસ્તાર છે. જ तिगुणं सविसेस परिक्खेवेण' मे ५६ सागाने या ४२वायी २ प्रमाण सावे, त પ્રમાણ કરતાં કંઈક વધારે પ્રમાણ જેટલી આની પરિધિ છે. ગણિતની પ્રક્રિયા મુજબ આ પ્રમાણે બે જન અને એક જનના ૬૧ ભાગમાંથી કંઈક વધારે પપ ભાગ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org