________________
१२६
जम्बूद्वीपप्रतिको भंते ! कि उद्धं ओभासेंति अहे भोभासेंति तिरिय ओभासेंति ? गोयमा ! उद्धं पि ओभासेंति अहेवि ओभासेंति तिरियपि ओभाति, तं भंते ! किं आई ओभातृ ति मज्झे ओभासेंति पज्जवसाणे ओभासेंति ! गोयमा ! आइपि ओभासेंति माझेवि ओमासेंति पजवसाणे वि ओभासें ति, तं भंते ! किं सविसयं ओभासेंति अविसयं ओभासेंति ? गोयमा' सविसयं ओभासेंति णो अविसयं आभासेंति, तं भंते ! किं आणुपुधि ओमासेंति अणाणुपुब्बि ओभासेंति ! गोयमा ! आणुपुब्धि ओभासेंति पो अणाणुपुब्धि ओमासेंति, तं भंते ! एगदिसिं ओभासेंति जाव छदिसि ओभासें ति ? गोयमा ! नियमा जाव छदिसि ओभासेंति'
तद्भदन्त ! किं स्पृष्ट मवभासयतोऽस्पृष्टं वा अवभापयतः, गौतम ! स्पृष्ट मवभा सयतो नोऽपृष्टमवभासयतः, तद्भदन्त ! किमवगावरावभासयतोऽनवगाढमवभासयतः ? गौतम ! अवगाढमवभासयतो नो अनवगाढमत्रभासयतः, तद् भदन्त ! किमनन्तरावगाढमवभासयतः परम्परावगाढमवभासयतः ? गौतम ! अनन्तरावगाढमवभासयतो नो परम्परावगाढ मवभासयतः, तद् भदन्त ! किमणु-अवभासयतो बादर मवभासयतः ? गौतम ! अण्वपि अवभासयतो बादरमपि अवभासयतः, तद् भदन्त ! किमूर्ध्वमवभासयतोऽधोऽववभासयतः तिर्यग् अवभासयतः ? गौतम ! ऊर्ध्वमपि अबभासयतोऽधोऽपि अवभासयत स्तिर्यगपि अवमासयतः, तद् भदन्त ! किमादौ अवभासयतो मध्येऽवभासयतः पर्यवसा. नेऽप्रभासयतः, तद् भदन्त ! किं स्व विषय मवभासयतोऽविषयं वा अवभासयतः १ गौतम ! स्वविषयमवभासयतो नो अविषयमवनासयतः, तद भदन्त ! किमानुपूर्या अवभासयतो ऽनानुपाऽवमासयतः ? गौतम ! आनुपूर्व्या अभासयतो नो अनानुपूर्त्या अवभासयतः, से ति तं भंते ! किं उद्धं ओभासे ति अहे ओभासे ति, तिरियं ओभासे ति ? गोयमा ! उद्धपि ओभासें ति, अहेवि ओभासे ति, तिरियपि ओभासे ति 'तं भंते! कि आई ओभासें ति, मज्झे ओभासे ति, पज्जवसाणे ओभासें ति गोयमा ! आइंपि ओभासे ति, मझे वि ओभासें ति, पज्जवसाणे वि ओभासे तितं भंते ! किं सविसयं ओभासे ति, अविसयं ओमासे ति ? गोयमा! सविसयं ओभासे ति णो अविसयं ओभासे ति तं भंते ! किं आणुपुद्धि ओभासे ति, अणाणुपुलिंच ओभासेंति ? गोयमा ! आणुपुचि ओभासें ति णो अणाणुपुत्वि ओभासेंति तं भंते ! कि एगदिसि ओभासे ति जाव छद्दिसिं ओभासेति? अहे ओभासें ति, तिरियं ओभासे ति ? गोयमा ! उद्धंपि ओभासे ति, अहेवि ओभासे ति, तिरियवि ओभासें ति, त भंते ! कि आई ओभासे ति, मज्झे ओभासें ति, पज्जवसाणे ओभासें ति, गोयमा ! आइंवि ओमासे ति, मज्झे वि ओभासें ति, पज्जवसाणे वि ओभासे ति तं भंते ! कि सविसयं ओमासे ति, अविसयं ओभासे ति ? गोयमा ! सविसय ओमासे ति णो अविसय ओभासे ति त भते ! कि' आणुपुट्वि ओभासे ति, अणाणुपुब्बि ओभासे ति ? गोयमा ! आणुपुव्विं ओभासे ति णो अणाणुपुब्धि ओमासे ति त भते ! कि एगदिसि ओभा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org