________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ८ दूरासन्नादिनिरूपणम्
१२५ व्याख्यानं कर्तव्यम् तदनन्तरम् अवगाढसूत्रम् तदनन्तरम् अन्तरसूत्रम्, तदनन्तरम् अणुबादर सूत्रम्, तदनन्तरम् आदिमध्यपर्यवसानविषयकं सूत्रम्, तदनन्तरम् आनुपूय॑नानुपूर्वीसूत्रम्तदनन्तरं दिगादिसूत्रम्, तदनन्तरं नियमात् पदिग विषयकं सूत्रं निर्मातव्यम्, तत्रालापप्रकारस्तु इत्थम्-तथाहि-तं भंते ! पुढे ओभासेंति, अपुढे ओभासेंति ? गोयमा ! पुढे ओभासेंति णो अपुढे ओभासेंति, तं भंते ! भोगाद ओभासेंति अणोगाढं ओभासेंति ? गोयमा! ओगाढं ओभाति णो अगोगाढं ओभासेंति, तं भंते ! कि अणंतरोगा ओभासेंति परंपरो. गाढं ओभासेंति ? गोयमा ! अणंतरोगाढं ओभासेंति णो परंपरोगाढं ओभासेंदि, तं भंते ! किं अणुं ओभासेंति बायरं ओभासेंति ? गोयमा ! अणुंपि ओभासेति बायरंपि ओभासेंति, तं उसके बाद अवगाढ सूत्र अपने मन से बनाकर उसका व्याख्यान करना उसके पाद अन्तर सूत्र अपने मनसे रचकर उसका व्याख्यान करना इसके बाद अनु चादर सूत्र आने मन से रचकर उसका व्यख्यान करना उसकेबाद आदि मध्य
और आत विषक सूत्र अपने मन से बनाकर उसका व्याख्यान करना, उसके याद विषय सूत्र उसके बाद आनुपूर्वी अनानुपूर्वी सूत्र उसके बाद दिगादि सूत्र उसके बाद नियम से छह दिशा विषयक सूत्र बनाकर उसका व्याख्यान करना इनका आलाप प्रकार इस प्रकार से है-'तं भंते ! पुढे ओभाति णो अपुढे ओभासेंति ? गोयमा! पुढे ओभासेंति जो अपुढे ओभासेंति तं भंते । ओगाढं ओभासेंति अणोगाढं ओभासेंति ? गोयमा! ओगाई ओभासेंति को अयो. गाढं ओभासेंति तं भंते ! किं अणंतरोगाई ओभासेंति परंपरोगा ओभाति गोयमा! अणंतरोगाढं ओभासेंति णो परंपरोगाढं ओभाति तं भंते ! कि ओभाति बायरं ओभासंति ? गोयमा ! अणुंपि ओभासेंति, वायरंपि ओभा. સત્ર પિતાના મત મુજબ બનાવીને તેનું વ્યાખ્યાન કરવું, ત્યાર બાદ અવગાઢ સત્ર પિતાના મત મુજબ બનાવીને તેનું વ્યાખ્યાન કરવું, ત્યાર પછી અન્તરસૂત્ર પિતાના મત મજ મ બનાવીને તેનું વ્યાખ્યાન કરવું, ત્યાર પછી અનુદાદર સૂત્ર પોતાના મનથી રચીને તેનું વ્યાખ્યાન કરવું, ત્યાર પછી આદિ, મધ્ય અને અન્તવિષયક સૂત્ર પિતાના મનથી બનાવીને તેનું વ્યાખ્યાન કરવું, ત્યાર બાદ વિષયસૂત્ર, ત્યાર બાદ આનુપૂર્વી – અનાનપવી સવ, ત્યાર પછી દિગાદિસૂત્ર, ત્યાર પછી નિયમપૂર્વક ૬ દિશાઓ વિષયક સૂત્ર બનાવીને तभन ॥ध्यान ४२ मा अधाना माता २ मा प्रभाव छ-'तं भंते ! ओभासे ति अपुटू' ओभासे ति ? गोयमा ! पुटुं ओभासे ति णो अपुटू ओभासे ति त भने। ओगाद ओभासे ति अणोगाढ ओभ से ति ? गोयमा ! ओगाढ ओभासेति णो अयोग ओभासेति त भंते ! कि अणंतरोगाढ ओभासे ति परंपरोगाढ ओभासे ति ? गोयमा। अांतरोगर्ट ओभासे ति णो पर परोगाढं ओभासें ति त भंते । कि अण'ओभर . ओमासे ति गोयमा ! अणुपि ओभासे ति, बायरंपि ओभासे ति त भंते ! कि उद्धं ओभामेंस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org