________________
१०८
जम्बूद्वीपप्रज्ञप्तिसूत्रे
छाया-
3
भंते ! दीवे सूरियाणं किं तीते खेत्ते किरिया कज्जइ पटुष्पणे किरिया कजइ अाए किरिया कजइ ? गोयमा ! यो तीए खेत्ते किरिया कज्जइ uscood कज्ज णो अणागए, सा भंते! किं पुट्टा कज्जइ गोयमा ! पुट्ठा कजइ णो अपुट्ठा कज्जइ जाव णियमा छद्दिसिं ति ॥ सू० ८ ॥ - जम्बूद्वीपे खलु भदन्त ! द्वीपे सूर्यो उगमनमुहूर्ते दुरे व मूले च दृश्येते मध्यान्तिकमुहूर्ते मूले च दुरे दृश्येते अस्तमय मुहूर्ते दूरे च मूले च दृश्ये ते हन्त गौतम ! तदेव यावद् दृश्येते जम्बूद्वीपे खलु मदन्त ! द्वीपे सूर्यो उद्नमुह चसध्यन्तिक मुहूर्ते चास्तमयनमुहूर्त्ते च सर्वत्र सम उवत्वेन हन्त तदेव यावदुत्वेन । यदि खलु भदन्त ! जम्बूद्वीपे द्वीपे सूर्यो उद्गमनमुहूर्ते च मध्यान्तिकमुहूर्ते चास्ते च सर्वत्र समौ उच्चत्वेन कस्मात् खलु भदन्त ! जम्बूद्वीपे द्वीपे सूर्यौ उद्गमनहु दूरे च मूले च येते माध्यातिमुहूर्ते दूरे च मूले दृश्येते अस्तमय मुहूर्ते दूरे व गूले च दृश्येते गौतम ! लेश्याप्रतिघान उद्गमनमुहूर्ते दूरे व मूले च दृश्येते इति लेश्याभितापेन मध्या न्तिकमुहूर्ते मूले च दूरे च दृश्ये ते, लेश्या प्रतिवातेनास्तमयन मुहूर्ते दूरे च मूले च दृश्येते एवं खलु गौतम ! तदेव यावद्दृश्येते ! जम्बूद्वीपे खलु भदन्त ! द्वीपे सूर्यौ किमतीतं क्षेत्र गच्छतः प्रत्युत्पन्नं क्षेत्रं गच्छतोऽनागतं क्षेत्रं गच्छतः ? गौतम ! नो अतीतं क्षेत्रं गच्छतः प्रत्युत्पन्नं क्षेत्रं गच्छतः नो अनागतं क्षेत्रं गच्छतः । तद् भहन्त ! किं स्पृष्टं गच्छतो यावत् नियमात् षदिशि, एवमवभासयतः, तद् भदन्त ! किं स्पृष्टमवमालयतः, एवमाहारपदानि तव्यानि स्पृष्टवान्वष्णुपदादिविषयः नुपूर्वीच यावनियमात् पइदिशि, उद्योतयतस्ततः प्रभास्यतः जम्बूद्वीपे खलु मदन्त ! द्वीपे कि सूर्ययोस्ती क्षेत्रे क्रिया क्रियते, प्रत्युत्पन्ने क्षेत्रे क्रिया क्रियते, अनागते क्षेत्रे क्रिया क्रिपते ? औतम ! नो अतीते क्षेत्रे क्रिया क्रियते प्रत्युत्पन्ने क्षेत्रे क्रिया क्रियते नो अनागते, सा भदन्त । किं स्पृष्टा क्रियते ? गौतम ! स्पृष्टा क्रियते नो अस्पृष्टा क्रियते यावनियमात् पदशि । सू० ८ ॥
टीका- 'जंबुद्दीवे ण भंते! दीवे' जम्बूद्वीपे खलु भदना ! द्वीपे सर्वद्वीपमध्य जम्बूद्वीपे इत्यर्थः ' सूरिया' सूर्यो - द्वौ आदित्यो ' उग्गममुहुत्तंसि दुरे य मूले य दीसंति' उद्गमनदूरान्नादि द्वार निरूपणम्
'जंबुद्दीवेणं भंते! दीवे सूरिया उग्गमणमुहत्तंसि' इत्यदि
टीकार्थ - गौतम स्वामी ने नवनतापक्षेत्र द्वार के सम्बन्ध में कथन सुनकर अब वे सूर्याधिकारके सम्बन्ध को लेकर ही इस सम्बन्धी दूरातनादि दर्शन रूप
દૂરાસન્નાદિદ્વારનુ નિરૂપણ 'जंबुद्दीवेणं भंते! दीवे सूरिया उग्गमणमुहुत्तंसि' इत्यादि
ટીકા –ગૌતમસ્વામીએ નવમ તાપક્ષેત્ર દ્વારના સ’ખ`ધમાં કથન સાંભળીને હવે તેઓ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org