________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ८ दूरासन्नादिनिरूपणम्
१०७ तापक्षेत्रद्वारं नवमं निरूप्य सम्प्रति-सूर्याधिकारादेतत्सम्बन्धिनं दुरासन्नादिदर्शनरूपं विचारं वक्तु कामो दशमं दूरासन्नादिद्वारमाह-'जंबुद्दीवेणं भंते ! सूरिया' इत्यादि,
मूलम्-जंबुद्दीवेणं भंते ! दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य मूले य दोसंति मज्झंति य मुहत्तंसि मूले य दूरे य दीसंति ? अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति ? हंता गोयमा ! तं चेव जाव दीसंति । जंबुद्दीवेणं भंते ! दीवे सूरिया उगमणमुहुत्तंसि य मज्झंति य मुहुर्तसि य अत्थमणमुहुत्तंसि य सव्वत्थसमा उच्चत्तेणं हंता तं चेव जाव उच्चत्तेणं । जइ णं भंते ! जंबुद्दीवे दीवे सूरिया उग्गमणमुहुत्तंसि य मज्झंति य मुहुत्तंसि य अस्थमणमुहुतंसि सव्वत्थसमा उच्चतेणं, कम्हा णं भंते ! जंबुद्दीवे दीवे सूरिया उग्गमणमुहत्तंसि दूरे य मूले य दीसंति मज्झंति य मुहुत्तंसि मूले दूरे य दोसंति अत्थमणमुहत्तंसि दूरे य मूले य दोसंति ? गोयमा! लेस्सापडिघाएणं उग्गमणमुहुत्तंसि दूरे य मूले य दीसंति इति लेस्ताहितावेणं मझंति य मुहुतंसि मूले य दूरे य दीसंति लेस्सापडिघाएणं अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति एवं खलु गोयमा! तं चेत्र जाव दीसंति। जंबुद्दीवेणं भंते ! दीवे सूरिया किं तीयं खेत्तं गच्छंति, पडुप्पन्नं खेत्तं गच्छंति अगागयं खेतं गच्छति ? गोयमा ! णो तीयं खेत्तं गच्छंति, पडुप्पणं खेत्तं गच्छंति णो अणागयं खेत्तं गच्छंति । तं भंते ! किं पुटुं गच्छंति जाव नियमा छदिसिं. एवं ओभासेंति, तं भंते ! के पुटुं ओभासेंति, एवं आहारपयाइं णेयवाई पुट्ठोगाढमणंतर अणुमह आदि विसयाणुपुत्वीय जाव नियमा छदिसिं, एवं उज्जोवेति तवेंति पभाति । जंबुद्दीवे गं गया है वह यहां तापक्षेत्र का जानना चाहिये ॥७॥
तापक्षेत्र द्वार समाप्त ॥ સંસ્થિતિનું જાણવું જોઈએ. અને જે ત્યાં વિષ્ઠભમાં અંધકાર સંસ્થિતિનું ૬૩૨૪ આવું પ્રમાણ કહેવામાં આવેલું છે તે ત્યાં તાપક્ષેત્રનું જાણવું જોઈએ. સૂત્ર—છા
તાપક્ષેત્રદ્વાર-સમાસ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org