SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ १०६ जम्बूद्वीपप्रज्ञप्तिसूत्रे शयति- 'णवरं' इत्यादि, 'णवरं णाणतं जं अंधयारडिईए पुव्ववणियं पमाणं तं तावक्खित्तसंठिए णेraj' यदन्धकारस्थिते: पूर्वानुपुर्वी व्याख्यानावसरे वर्णितं प्रमाणम् ६३२४५ - इत्येवं रूपम्, तदत्र पश्चानुपूर्वी व्याख्यानावसरे तापक्षेत्रसस्थितेः प्रमाणं ज्ञातव्यम्, 'जं तावखित्तसंठिईए पुन्ववणियं पमाणं तं अंग्यारसंठिण पव्वंति' यत् प्रमाणं सर्वाभ्यन्तरमण्डलसञ्चरणकाले तापक्षेत्रसंस्थितेः पूर्ववर्णितम् ९४८६८० इत्येवं रूपं तदत्रान्त्रकारस्थि तेर्ज्ञातव्यम्, यदत्र तापक्षेत्रस्यात्पत्वमन्धकार संस्थितेचाधिक्यं दर्शितं तत्र मन्दasurari कारणम् । एवं सर्वाभ्यन्तरमण्डलेऽभ्यन्तरवाद्या विष्कम्भे यत् तापक्षेत्रपरिमाणं ९४८६ इत्येवं रूपं तदत्रान्धकारसंस्थिते ज्ञतिव्यम्, यच्च तत्र विष्कम्भं अन्धकार संस्थितेः ६३२४, इत्येवं रूपं कथितं तदत्र तापक्षेत्रस्य ज्ञातव्यमिति । सू० ७ ॥ इति नवमं तापक्षेत्रद्वारं समाप्तम् ॥ 99 प्रकरण की अपेक्षा इस प्रकरण में जो विलक्षणता है वह (णवरं णाणत्तं जं अंधयारडई पुव्ववणियं पमाणं तं तावखित्तसंठिहए णेयच्वं ) इस प्रकार से हैपूर्वानुपूर्वी के अनुसार जो अन्धकार संस्थिति का प्रमाण ६३२४५, वर्णित किया गया है वह इस पश्चानुपूर्वी के अनुसार व्याख्यान करने पर तापक्षेत्र संस्थिति का प्रमाण जानना चाहिये (जं तावखित्तसंठिईए पुत्र्ववण्णियं पमाणं तं अंधार (संठिईए पति) तथा जो प्रमाण सर्वाभ्यन्तर मंडल में संचरण काल में ताप - क्षेत्र संस्थिति का पहिले वर्णित हुआ ९४८६८ है वह अन्धकार संस्थितिका जानना चाहिये जो यहां तापक्षेत्र में अल्पता और अन्धकार संस्थिति में आधिक्य प्रकट किया गया है उसमें मन्दलेश्याकत्व कारण है इसी तरह सर्वाभ्यन्तर मण्डल में अभ्यन्तर बाहा के विष्कम्भ में जो तापक्षेत्र का परिमाण ९४८६. ऐसा कहा गया है वह यहां अन्धकार संस्थिति का जानना चाहिये और जो वहां विष्कम्भ में अन्धकार संस्थिति का ६३२४, ऐसा प्रमाण कहा अयत्न पुरे ते पूर्व अरनी पपेक्षा या अरमां ने सिक्षणुता हे ते 'वर' णात्तं जं अधयारट्ठिए पुव्ववणियं पमाणं तं तावखित्त ठिए यव्वं ' या प्रमाणे छे. पूर्वाનુપૂર્વી મુજબ જે અંધકાર સસ્થિતિનું પ્રમાણ ૯૩૨૪૫ ત કરવામાં આવેલુ' છે તે આ પશ્ચાતુપૂર્વી મુજબ વ્યાખ્યાન કરવાથી તાપક્ષેત્ર સ ંસ્થિતિનુ' પ્રમાણ જાણી લેવું लेध्ये 'जं तावखित्तस ठिईए पुव्ववण्णियं पमाणं तं अंधयारस ठिईए णेयव्वंति' तेभ જે પ્રમાણુ સર્વોતર મડળમાં સંચરણુ કાળમાં તાક્ષેત્ર સ ંસ્થિતિનું પહેલાં વર્ણિત થયેલુ ૯૪૮૬૮ છે. તે અંધકાર સસ્થિતિનું જાણવુ જોઇએ. જે અહી તાપક્ષેત્રમાં અલ્પતા અને અધકાર સંસ્થિમાં આધિક્ય પ્રકટ કરવામાં આવેલુ છે તેમાં મલેશ્યાત્વ કારણ છે. આ પ્રમાણે સર્વાંતરમંડળમાં અભ્યંતર ખાઢાના વિષ્ણુભમાં જે તાપક્ષેત્રનું પરિમાણુ ૯૪૮૬૧ આ પ્રમાણે કહેવામાં આવેલું છે તે અહીં અંધકાર Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy