________________
जम्बूद्वीपप्राप्तिसूत्रे पूर्ण विवक्ष्य ते सांशराशितो निरंशराशेर्गणितस्य सुलभत्वात्, ततो जातम् ३१६२२८, एतत् त्रिगुणितं क्रियते, तदा जाताः नवलक्षाः अष्टचत्वारिंशत्सहस्राणि षट्शतानि चतुरशीत्यधिकानि ९४८६८४, एतेषां दशभिर्भागे कृते लब्धानि चतुर्नवतिर्योजनसहस्राणि अष्टौं शतानि अष्टषष्टयधिकानि चत्वारश्च दशभागा योजनस्य ९४८६८..॥
सम्प्रति सामस्त्येन-सर्वरूपेण आयामत स्तापक्षेत्रपरिमाणं ज्ञातुं प्रश्नयमाह-'तयाणं भंते ! तावक्खित्ते केवइयं' इत्यादि, 'तयाणं भंते ! तावक्खित्ते केवइयं आयामेणं पन्नसे' यदा खलु भदन्त ! एतावान् तापक्षेत्रस्य परमो विष्कम्भः तदा खलु भदन्त ! तापक्षेत्र सामस्त्येन दक्षिणोत्तरायततया कियत्प्रमाणकम् आयामेन दैव्येण प्रज्ञप्तं कथितमिति प्रश्नः, भगवानाइ-गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अट्ठहत्तरि जोयणसहस्साई' अष्टसप्तति योजनसहस्राणि 'तिण्णि य तेत्तीसे जोयणसए' त्रीणि च त्रयस्त्रिंशद योजनशतानि प्रयस्त्रिंशदधिकानि त्रीणि योजनशतानि इत्यर्थः 'जोयणस्त तिभागं च' योजनस्यैकस्य त्रि. श्चिन्यून योजन एक पूरा ही योजन व्यवहार से मानलेना चाहिये अंश राशि से निरंश राशिका गणित सुलभ होता है तब ३१६२२८ योजन पूरे हो जाते हैं इसे तिगुणित करने पर ९४८६८४ की संख्या आती है इस संख्या में १० का भाग देने पर ९४८६८ भाजन फल आता है।
अब सम्पूर्ण रूप से आयाम की अपेक्षा ताप क्षेत्र के परिमाण को जानने के लिये गौतमस्वामीने प्रभुश्री से ऐसा पूछा है-'तयाणं भंते ! ताव क्खित्ते केवइयं आयानेणं पन्नते' हे भदन्त ! जब इतना तापक्षेत्रका परम विष्कम्भ है तो तापक्षेत्र सम्पूर्ण रूप से दक्षिण उत्तर तक लम्बा होने के कारण आयाम की अपेक्षा कितने प्रमाण वाला है ? इसके उत्तर में प्रभु कहते हैं 'गोयमा! अट्ट हत्तरी जोयण सहस्साई तिणि य तेत्तीसे जोयणसए जोयणस्स तिभागंच' हे गौतम !ताप क्षेत्र आयाम की अपेक्षा ७८३३३ योजन प्रमाण है इनमें ४५ हजार योजन तो द्वीप
જન જેટલું પ્રમાણ વ્યવહારમાં માની લેવું જોઈએ. અંશ રાશિથી નિરંશ રાશિનું ગણિત સુલભ હોય છે. ત્યારે ૩૧૬૨૨૮ જન પૂરા થઈ જાય છે. આને ત્રિગુતિ કરવાથી ૯૪૮૬૮૪ જેટલી સંખ્યા આવે છે. આ સંખ્યામાં ૧૦ ને ભાગાકાર કરવાથી ८४८९८४ासनण आवे छे.
હવે સંપૂર્ણ રૂપમાં આયામની અપેક્ષાએ તાપત્રના પરિણામને જાણવા માટે ગૌતમ स्वामी प्रभुन तनी प्रश्न ये छे-'तयाणं भंते ! तावक्खित्ते केवइयं आयामेणं पन्नत्ते' હે ભદંત! જ્યારે આટલે તાપક્ષેત્રને પરમવિકેભ છે તે તાપેક્ષેત્ર સંપૂર્ણ રૂપમાં દક્ષિણ ઉત્તર સુધી દીઘ લેવાથી આયામની અપેક્ષાએ કેટલા પ્રમાણવાળે છે? એનાં જવાબમાં प्रभु ४३ छ-'गोयमा ! अदृहत्तरि जोयणसहस्साई तिण्णि य तेत्तीसे जोयणसए जोयणस्स ति મા ” હે ગૌતમ! તાપક્ષેત્ર આયામની અપેક્ષાએ ૭૮૩૩૩૩ એજન પ્રમાણે છે. એમાં
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org