SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ प्रकाचिका टीका-सप्तमवक्षस्कारः सू. ७ तापक्षेत्रसंस्थितिनिरूपणम् भागं च 'आयामेणं पन्नत्ते' आयामेन-दर्येण प्रज्ञप्तं कथितम्, अष्ट सप्तति सहस्राणि त्रयवि. शदधिकानि त्रीणि योजनशतानि एकस्य योजनस्य त्रिभाग ७८३३३, योजनस्यायामेन भवती यर्थः, तत्र पञ्चचत्वारिंशद् योजनसहस्राणि द्वीपगतानि, त्रयस्त्रिंशद योजनसहस्राणि श्रीणि च योजनशतानि त्रयस्त्रिंशदधिकानि, उपरि च योजनस्य त्रिभागयुक्तानि लवणसमुद्रगतानि द्वयोः संकलनायां यथोक्तं ७८३३३, योजनस्य मानं भवति, इदं च दक्षिणो. तरत आयामपरिमाणमवस्थितं न कुत्रापि मण्डलाचारे विपरिपत्ततेति ॥ ___ अमुमेवार्थ दृढीकर्तमाइ-'मेरुस्स मज्झयारे' इत्यादि, 'मेरुस्स मज्झयारे' मेरोथ मध्यकारे 'जाव य लवणस्स रुंदछम्भागे' यावच लवणस्य रुंदपइभागः 'तावायामो एसो' तापायाम एषः 'सगड्डद्धी संठिो नियमा' शकटोदि संस्थितो नियमात्, अयमर्थः, अत्र खलु मन्दरपर्वतेन सूर्यप्रकाशः प्रतिहन्यमानो भवतीति, एकस्य मतम्, मेरुणा सूर्यप्रकाशो न प्रतिहन्यते इत्यपरस्य मतम्, तत्राधमते इयम् सम्प्रतिरूपागाथा-इत्थं व्याख्यायते, मध्यकारे, तत्र करणं कारः मध्ये कारो मध्य कारः मध्ये करणं मेरो स्तस्मिन् सति, चक्रवालक्षेत्रत्वात तापक्षेत्रस्य मध्ये मेरुं कृत्वेत्यर्थः, यावल्लवणसमुद्रस्य रुन्द षड्भागः रुन्दस्य-हन्दताया विस्तारस्य कवणसमुद्रस्य यो विस्तार स्तादृशविस्तारस्य यः षड्भागः पष्ठो भागः एषः-एतावत्प्रमाण: तापस्य-तापक्षेत्रस्य आयामो दैर्घ्यम्, तत्र मेरुपर्वतादारभ्य जम्बूद्वीपपर्यन्तं यावत् पश्चचत्वागत है और बाकी ३३३३३ लवण समुद्र गत है। इन दोनों के मिला देने पर ७८३३३% योजन हो जाते हैं। यह जो दक्षिण उत्सर में आयाम का परिमाण प्रकट किया गया है वह अवस्थित परिमाण प्रकट किया गया है क्योंकि यह परिमाण कहीं पर भी मण्डलाचार में घटता बढता नहीं है । इसी बातको दृढ करने के लिये 'मेरुस्स मज्झयारे जाव य लवणस्स रुंदछन्भागे तावायामो एसो सगडद्धी संठियो नियमा' सूत्रकार ने यह कथन किया है इसका भाव ऐसा है कि मन्दर पर्वत से सूर्य प्रकाश प्रतिहन्यमान होता है ऐसा किसी २ का मत है और किसी किसी का ऐसा मत है कि मेरु से सूर्य प्रकाश प्रतिहन्यमान नहीं होता है अब प्रथम मत के अनुसार इस गाथा का भाग इस प्रकार से है-कि-मेरु पर्वत से लेकर ૪ હ. ૨ જન તે દ્વીપગત છે અને શેષ ૩૩૩૩૩ લવણસમુદ્ર–ગત છે. એ બન્નેને એકત્ર કરીએ તે ૭૮૩૩૩૩ એજન થાય છે. આ જે દક્ષિણ ઉત્તરમાં આયામનું પરિણામ પ્રકટ કરવામાં આવેલું છે. તે અવસ્થિત પરિમાણ પ્રકટ કરવામાં આવેલું છે, કેમકે આ પરિણામ કેઈ પણ સ્થાને મંડલાચારમાં વધારે કે કમ થતું નથી. આ વાતને દઢ કરવા भाटे मेरुस्स मज्झयारे जाव य लवणस्स रुंदछन्भागे तावायामो एसो सगडुद्धी संठियो नियमा' सूत्रधारे मा ४थन युछे-मानी मा मा प्रभारी छ , मह२५ तथा सूर्य પ્રકાશ પ્રતિહન્યમાન થાય છે. આવો કેટલાકને મત છે. અને કેટલાક આ પ્રમાણે પણ વિચારે છે કે મેરુથી સૂર્યપ્રકાશ પ્રતિહન્યમાન થતું નથી. હવે પ્રથમ મત મુજબ આ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy