SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कार: सू. ७ तापक्षेत्र संस्थितिनिरूपणम् क्षेपेण चतुर्नवति सहस्राणि षष्ट्यधिकानि अष्टौ शतानि चतुरश्च दशभागान् ९४८६० योजनस्य परिक्षेपेण भवति इत्यर्थः । सम्प्रति - एतादृशपरिक्षेपसंख्याया उपपादकं सूत्रमाह'से णं भंते ! इत्यादि से णं भंते ! परिक्खेवविसेसं' सः अनन्तरपूर्वोक्तः सर्वबाह्य बाहा परिक्षेपविशेषः खलु भदन्त ! 'कओ आहिए ति वएज्जा' कुतः - कस्मात् कारण विशेषाम् एवं प्रकारेणाख्यातः, इति गौतमो वदेत्, गौतमस्यैतादृशः प्रश्नः इति, भगवानाह - 'गोयमा !' इत्यादि, 'गोयमा' हे गौतम ! 'जे णं जंबुडीवस्स परिक्खेवे' योऽयं जम्बूद्वीपस्य खलु परिक्षेपः- परिधिः 'तं परिक्खेवं तिहिं गुणेत्ता' तं जम्बूद्वीपस्य परिक्षेपं त्रिभिर्गुणत्वा-त्रिख्यया तस्य गुणनं कृत्वा 'दसहि छेता' दशभिच्छित्वा - दशसंख्यया भागं दत्वा, इदमेव वस्तु पुनरपि पर्यायशब्देनाह - 'दसहि' इत्यादि, 'दसहि भागे हीरमाणे' दशभिर्भागे ह्रियमाणे क्षति 'एस णं परिक्खेवविसेसे आहिएत्ति वएज्जा' एषोऽनन्तरपूर्वोक्तः परिक्षेपविशेष आख्यातः प्रतिपादितो मया वर्द्धमानस्वामिना तथा अन्यैरपि तीर्थकरैरादिनाथप्रभृतिभिरिति वदेत् स्वशिष्येभ्यः प्रतिपादयेदिति । अयं भावः - तापक्षेत्रस्य परमविष्कम्भः प्रतिपादनीयः सच जम्बूद्वीपपर्यन्त इति तत्परिधिः स्थाप्यः योजन ३१६२२७ क्रोश ३ धनूंषि १२८ अङ्ग्गुलम् १३-अर्धाङ्गुलम् १ - एतावता योजनमेकं किञ्चिन्न्यूनमिति व्यवहारतः के परिक्षेप वाली है इसका ऐसा प्रमाण कैसे आता है ? 'सेणं भंते ! परिक्खेविसेसे कओ आहिए तिबएज्जा' यही बात गौतम ने इससूत्र द्वारा पूछी है इस के उत्तर में प्रभु कहते हैं 'गोयमा ! जं णं जंबुद्दीबस्स परिक्खेवं तं परि क्खेवं तिहिं गुणेज्जा' हे गौतम! जम्बूद्वीप का जो परिक्षेप है उसे तीन से गुणित करो और गुणित करके 'दसहिं लेता' आगत राशि के १० छेद करोअर्थात् 'दसहिं भागे हीरमाणे' १० का उस में भाग दो 'एसणं परिक्खेवविसेसे आहिए ति वएज्जा' तब यह पूर्वोक्त परिक्षेत्र का प्रमाण निकलता है ऐसा शिष्य से कहना चाहिये इसका तात्पर्य ऐसा है जबूद्वीप की परिधि का प्रमाण ३१६२२७ योजन ३ कोश १२८ धनुष और १३|| अंगुलका है । इस तरह कि परिक्खेवेणं' सवाभुसभुद्रना संतमा ८४८६० योन नेटला परिक्षेषवाली प्रभावी रीते आवे छे ? 'से णं भंते ! परिक्खेवविसेसे कओ आहिएतिवरज्जा' येथ बात गौतमस्वाभीमे आ सूत्र वडे चूडी छे. सेना भवामभां अलु मधे 'गोयमा ! जं णं जंबुद्दीवरस परिक्खेवं तं परिवखेवं तिहिं गुणेज्जा' हे गौतम! द्रोपनाले परिक्षेष छे. तेने डेस्थित हरो, भने गुथित हरीने 'दसहिं छेत्ता' लागत राशिना १० छेड़ ४० भेटसे 8 'दसहि भागे हीरयाणे' १० थी लाज़ार ४२ । 'एसणं परिक् वेवविसेसे आहिए શિવજ્ઞા' ત્યારે આ પૂર્વોક્ત પરિક્ષેપનું પ્રમાણ નીકળી આવે છે. આ પ્રમાણે શિષ્યને કહેવુ જોઈએ. તાપય આ પ્રમાણે છે કે જમૂદ્રીપની પરિધિનું પ્રમાણ ૩૧૬૨૨૭ ચેાજન રૂ ગાઉ, ૧૨૮ ધનુષ અને ૧૩૫ અંશુલ જેટલું છે. એથી ફિચિન્સૂન ચેાજન એક પ્રા Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy