SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रतिरो प्रत्येक रात्रिभवति इति ॥ गणितप्रयोगस्तु इत्यम् तत्र मेरुपर्वतस्यं व्यासो दशसहस्त्र १०००० योजनप्रमाणः, एषां च वर्ग: दसकोटयः १०००००००० ततो दशभिर्गुणिते सति जातं कोटिशतम् १००००००००, अस्य वर्गमूलानयते लब्धानि एकत्रिंशद् योजन सहस्राणि पटूशतानि त्रयोविंशत्यधिकानि ३१६२३, एषां राशिः त्रिभिर्गुण्यते, जातानि चतुर्नवति सहस्राणि अष्टौशतानि एकोनसप्तत्यधिकानि ९४८६९, एपं दशभिर्भागे कृते सति लब्धानि नव योजनसहस्राणि चखारिशतानि षडशीत्यधिकानि नव च दशभागाः योजनस्य ९४८६, योजनस्येति ॥ सर्वाभ्यन्तरवाहायाः प्रमाणं दर्शयित्वा सर्वबाह्यवाहाप्रमाणं दर्शयितुमाह-तीसेणं' इत्यादि, 'तीसेणं सम्बबाहिरिया बाहा' तस्याः तापक्षेत्रसंस्थितेः खलु सर्वबाह्या बाहा 'लवणसमुदंतेणं' लवणसमुद्रान्तेन लवणसमुद्रस्य अन्ते-समीपे 'चउणवई जोयणसहस्साई चतुर्नवति योजनसहस्राणि 'अट्ठसटे जोयणसए' अष्टौ षष्टिः योजनशतानि षष्टय धिकानि अष्टौ योजनशतानि 'चत्तारि दसभाए जोयणस्स परिक्खेवेणं' चतुरश्च दशभागान् योजनस्य परिमें होता है और दूसरा सूर्य पश्चिम दिशा में होता है तब पूर्व पश्चिम दिशा में प्रत्येक में तीन तीन भाग तक ताप क्षेत्र होता है और दक्षिण उत्तर के दो भाग तक प्रत्येक भाग में रात्रि होती है। गणित का प्रयोग इस प्रकार से है-मेह पर्वत का व्यास १०००० दश हजार योजन कहा है इसका वर्ग १०००००००० दश करोड इतना होता है इस में दश का गुणा करने पर १००००००००० इतनी राशि आती है इस राशि का वर्ग मूल निकालने पर ३१६२३ लब्ध होते हैं हन में ३ से गुणा करने पर ९४८६९ आते हैं फिर इनमें १० का भाग देने पर ९४८६, योजन आजाते हैं। अब सर्वबाह्य का प्रमाण सूत्रकार प्रकट करते हुए कहते हैं-'तीसे गं सव्ववाहिरिया बाहा' उस तापक्षेत्र संस्थिति की जो सर्ववाय बाहा है वह 'लवणसमुदंतेणं चउणवई जोयणसहस्साइं अट्ठसठे जायणसए चत्तारी दस भाए जायणस्स परिक्खेवेणं) लवणसमुद्र के अन्त मे ९४८६० योजन के સુધી તાપક્ષેત્ર હોય છે અને કક્ષિણ ઉત્તરના બે ભાગ સુધી દરેક ભાગમાં રાત હોય છે. ગણિતનો પ્રયાગ આ પ્રમાણે છે-મેરુપર્વતને વ્યાસ–૧૦૦૦૦ દશ હજાર જન જેટલું છે. આ વર્ગ ૧૦૦૦૦૦૦૦૦ દશકરોડ જેટલું છે. આમાં દશને ગુણાકાર કરવામાં આવે તો ૧૦૦૦૦૦૦૦૦૦ એક અબજ જેટલી રાશિ આવે છે. આ રાશિને વર્ગમૂલ કાઢીએ તે ૧૯૨૩ લબ્ધ હોય છે. આમાં ત્રણથી ગુણાકાર કરવામાં આવે તે ૮૪૮૬૯ આવે છે પછી એમાં ૧૦ ને ભાગ કરવાથી ૯૪૮૬% યેજન આવે છે. હવે સર્વબાહ્યનું પ્રમાણ સૂત્રકાર પ્રકટ કરે छ. त। ४ छ-'तीसेणं सव्वयाहिरिया बाहा ते तापक्षेत्र स्थितिनी २ स मा मार त 'लषणसमुदंतेणं चउणवई जोयण सहस्लाई अटुसटे जोयणसए चत्तारि सभार जोयणस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003156
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1978
Total Pages562
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy