SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ८८ जम्बूद्वीपप्रज्ञप्तिसूत्रे सत्येन पूर्वदिग्भागे हैमवतवर्षस्य बहुमध्यदेशभागः अस्ति 'एत्थ णं' अत्र अस्मिन् बहुमध्यदेशभागे 'सावई णामं' शब्दापाती नाम 'वट्टवेयद्धपव्वए पण्णत्ते' वृत्त वैतान्यपर्वतः प्रज्ञतः, अस्य वृत्तत्व विशेषणेन भरतादिक्षेत्रवर्ति वैताढ्यपर्वतवत्पूर्वापरायतत्वं व्यावर्त्यते अन्यथा तद्वत्पूर्वपश्चिमायतत्वमस्यापि प्रतीयेतेति वृत्तवैताढ्य इत्युपादीयते वृत्तः वर्तुलाकारः सचासौ Arcerer इत्यर्थः, अत एवैतत्कृतः क्षेत्रविभागः पूर्वतः पश्चिमतश्च सम्भवति, यथा पूर्व हैमतमपर हैमवतं चेति ननु पञ्चकलाधिकैकविंशतिशतयोजनप्रमाण विस्तारवतो हैमवतस्य मध्यवर्ती योजनसहस्रपान एष पर्वतः कथं क्षेत्रस्य द्विधा विभाजको भवति ? अत्रोच्यतेप्रस्तुतक्षेत्र विस्तारो हि पूर्वपश्चिमपार्श्वयोः रोहितारोहितांशाभ्यां महानदीभ्यां रुद्धो मध्यतस्त्वनेनेति नदीरुद्धक्षेत्र विहायातिरिक्तक्षेत्रमसौ द्विधा करोतीत्यन्वर्थाऽत्र वैताढ्य शब्दप्रवृ त्तिरिति, एवं शेषेष्वपि वृत्तवैत्ताढयेषु स्वस्वक्षेत्र नदीनामभिलापेन भाव्यम्, अथास्य मानाare - 'एग जोयणसहस्सं' मित्यादि सुगमम् नवरम् सर्वत्र अधोमध्योर्ध्व देशेषु समः सहस्रसहस्र विस्तारकत्वात्समानः, अत एव पल्यङ्कसंस्थानसंस्थितः पल्यङ्कः लाटदेशप्रसिद्धो वंशदलेन विरचितो धान्याधारकोष्ठकः तस्य यत संस्थानम् अवयव संनिवेशस्तेन संस्थितः, तथा - पल्यङ्काकारसंस्थित इत्यर्थः, द्वाषष्ठं द्वाषष्टयधिकं योजनशतं किश्चिद्विशेषाधिकं किञ्चिद्विशेषेण गणनाकरणवशादागतेन सूत्रानुक्तेन राशिना अधिकम अतिरिक्त परिक्षेपेण परिधिना प्रज्ञप्तम्, सर्वरत्नमयः - सर्वात्मना रत्नमयः, अच्छः उपलक्षणतया श्लक्ष्ण इत्यादीनां सङ्ग्रहो बोध्यः, ववेद्धपञ्च पण्णत्ते) हे गौतम ! रोहिता महानदी की पश्चिमदिशा में और रोहितांशा महानदी की पूर्वदिशा में यह शब्दापाती नामका वृत वैताढ्यपर्वत कहा गया है और यह हैमवत क्षेत्र के ठीक मध्यभाग में है ( एगं जोयणसहस्सं उद्धं उच्चत्तेणं अद्वाइज्जाई जोयणसयाई उब्वेहेणं सव्वत्थ समे, पल्लंगसंसंठाणसंठिए एगं जोयणसहस्सं आयामविक्खंभेणं, तिण्णि जोयणसहस्साई एगं च बाब जोयणसयं किंचिविसेसाहियं परिक्खेवेणं पण्णत्ते) इसकी ऊंचाई एक हजार योजन की है अढाई सौ योजन का इसका उद्वेध है यह सर्वत्र समान है पलंग का जैसा आयत चतुरस्र आकार होता है वैसा ही इसका आकार है इसका आयाम और विष्कम्भ १ हजार योजन का है तथा इसका परिक्षेप कुछ अधिक ३१५२ योजन का है (सव्वरयणामए अच्छे ) यह सर्वात्मना શબ્દાપાતી' નામક વૃત્ત વૈતાઢય પર્વત આવેલ છે, એ પર્યંત હૈમવત ક્ષેત્રના ઠીક મધ્ય लाभां छे. 'एग जोयणसहस्सं उद्धं उच्चत्तेणं अद्वाइज्जाई जोयणसयाई उव्वेहेणं सव्वत्थ समे, पल्लंग संठाण संठिए एगं जोयण सहस्स किंचि विसेसाहियं परिक्खेवेणं पण्णत्ते' એની ઊંચાઈ એક હજાર ચેાજન જેટલી છે. ૨૫૦ ચૈાજન જેટલે આના ઉદ્વેષ છે. એ સવત્ર સમાન છે. પલંગના જેમ આયત ચતુરસ આકાર હૈાય છે, તેવા જ આકાર આ પર્યંતના પણ છે. આને આયામ અને વિષ્ણુલ ૧ હજાર ચૈાજન જેટલેા છે. તેમજ खाना परिक्षे ४ वधारे ३१५२ योजन भेटलो छे, 'सव्वरयणामए अच्छे' मे सर्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy