________________
प्रकाशिका टीका - चतुर्थवक्षस्कारः सू० ९ क्षेत्रविभाजक पर्वत स्वरूपनिरूपणम्
मध्यदेशभागः, अत्र खलु शब्दापाती नाम वृत्त वैताढ्यपर्वतः प्रज्ञप्तः, एकं योजनसहस्रम् ऊर्ध्वमुच्चत्वेन अर्धतृतीयानि योजनशतानि उद्वेधेन सर्वत्र समः पल्यङ्क संस्थान संस्थितः, एकं योजनसहस्रम् आय। मविष्कम्भेण त्रीणि योजनसहस्राणि एकं च द्वाषष्टं योजनशतं किञ्चिद्विशेषाधिकं परिक्षेपेण प्रज्ञप्तः, सर्व रत्नमय्यः अच्छः, स खलु एकया पद्मवरवेदिया एकेन च वनपण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, वेदिका वनपण्डवर्णको भणितव्यः, शब्दापातिनः खलु वृत्त - वैताढ्यपर्वतस्य उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य खलु बहुसमरमणीयस्य भूमिभागस्य वहुमध्यदेशभागे अत्र खलु महानेकः प्रासादावतंसकः प्रज्ञप्तः, द्वाषष्टिं योजनानि अर्द्धयोजनं च ऊर्ध्वमुच्चत्वेन एकत्रिंशतं योजनानि क्रोश च आयामविष्कम्भेण यावत् सिंहासनं सपरिवारम्, अथ केनार्थेन भदन्त ! एवमुच्यते शब्दापाती वृत्तवैतादयपर्वतः ? २, गौतम ! शब्दापातिवृत्तवैताढयपर्वते खलु क्षुद्राऽक्षुद्रिकासु वापीसु यावत् बिपक्तिका बहूनि उत्पलानि पद्मानि शब्दापाति प्रभाणि शब्दापात वर्णानि शब्दापाति वर्णाभानि, शब्दापाती चात्र देवो महर्द्धिको यावत् महानुभावः पल्योपमस्थितिक परिवसतीति, स खलु तत्र चतसृणां सामानिकसाहस्रीणां यावद् राजधानी मन्दरस्य पर्वतस्य दक्षिणेन अन्यस्मिन जम्बूद्वीपे द्वीपे || सू० ९ ॥
टीका- 'कहि णं भंते' इत्यादि । 'कहि णं भंते ! हेमवए वासे सदावई णामं वट्टवेयद्ध पत्र पण्णत्ते' हे भदन्त ! हैमवते तन्नामके वर्षे शब्दापाती नाम वृत्तवैतान्यपर्वतः क्व कस्मिप्रदेशे प्रज्ञप्तः ?, भगवानाह - 'गोयमा !' गौतम ! 'रोहियाए' रोहितायाः रोहितानाम्न्याः 'महाणईए' महानद्याः 'पच्चत्थिमेणं' पश्चिमेन पश्चिमदिग्भागे 'रोहियंसाए' रोहितांशायाः रोहितांशा नाम्न्या 'महाणईए पुरस्थिमेणं हेमवयवासस्स बहुमज्झदेसभाए' महानद्या: पौर
'कहिणं भंते ! हेमवएवासे सदावइणामं वट्टवेअद्धपव्वए' ॥ सू० ९ ।
टीकार्थ- गौतमस्वामी ने प्रभु से इस सूत्र द्वारा ऐसा पूछा है - ( कहि णं भंते ! हेमवए वासे सद्दावई णामं वट्टवेयद्धपव्वर पण्णत्ते) हे भदन्त ! हैमवतक्षेत्र में जो शब्दापाती नामका वृत्तवैताढ्य पर्वत कहा गया है वह कहां पर है १ इसके उत्तर में प्रभु कहते हैं (गोयमा ! रोहियाए महार्णइए पच्चत्थिसेणं रोहिअंसाए महाणईए पुरस्थिमेणं हेमवयवासस्स बहुमज्झदेसभाए एत्थ णं सदावई णामं
८७
'कहि णं भंते हेमवएवासे सदावइणामं वट्टवेअद्धपव्त्र । इत्यादि,
टीडार्थ - गौतमस्वाभीगे अलुने मा सूत्रपडे मेवे प्रश्न यछे - 'कहि णं भंते ! हेमवएवासे सद्दावई णामं वट्टवेयद्धपव्वए पण्णत्ते' हे लहन्त ! डैभवत् क्षेत्रमां ने ‘शब्दायाती' नाभ વૃત્તવૈતાઢય પર્વત કહેવામાં આવેલ છે, તે કયા સ્થળે આવેલ છે? એના જવાખમાં પ્રભુ हे छे - 'गोयमा ! रोहियाए महाणइए पच्चत्थिमेणं रोहिअंसाए महाणईए पुरत्थिमेणं हेमवयवासस्स बहुमज्झदेसभाए एत्थ णं सहावईं णामं वट्टवेयद्धपव्वए पण्णत्ते' हे गौतम! રાહિતા મહાનદીની પશ્ચિમ દિશામાં અને હિતાંશા મહાનદીની પૂર્વ દિશામાં આ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org