SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्र अथात्र क्षेत्रविभाजकपर्वतस्वरूपं प्रदर्शयितुमाह-'कहि णं भंते' इत्यादि । मूलम्-कहि णं भंते ! हेमवए वासे सदावई णामं वट्टवेयद्धपठवए पण्णत्ते ?, गोयमा ! रोहियाए महाणईए पञ्चत्थिमेणं रोहियंसाए महाणईए पुरस्थिमेणं हेमवयवासस्स बहुमज्झदेसभाए, एत्थ णं सदावई णामं वट्टवेयद्धपवए पण्णत्ते, एगं जोयणसहस्सं उद्धं उच्चत्तेणं अद्धाइ. जाइं जोयणसयाइं उठवेहेणं सव्वत्थ समे पल्लंगसंठाणसंठिए एगं जोयणसहस्सं आयामविक्खंभेणं तिणि जोयणसहस्साइं एगं च बावटुं जोयणसयं किंचि विसेसाहियं परिक्खेवेणं पण्णत्ते, सव्वरयणामए अच्छे, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सवओ समंता संपरिक्खित्ते, वेइयावणसंडवण्णओ भाणियव्वो, सदावइस्त णं बट्टवेयद्धपव्वयस्स उवरिं बहुसमरमणिज्जे भूमिभागे पण्णत्ते, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे. पासायवडेंसए पण्णत्ते, बावर्द्धि जोयणाइं अद्धजोयणं च उद्धं उच्चत्तेणं इकतीसं जोयणाई कोसं च आयामविक्खंभेणं जाव सीहासणं सपरिवारं, से केण. ट्रेणं भंते ! एवं वुच्चइ सदावई वट्टवेयद्धपव्वए ?२ गोयमा ! सदावइ वट्टवेयद्धपव्वए णं खुदा खुदियासु वावीसु जाव विलपंतियासु बहवे उप्पलाइं पउमाइं सदावइपभाई सदावइवण्णाभाई सद्दावई य इत्थदेवे महिड्डिए जाव महाणुभावे पलिओवमट्टिइए परिवसइत्ति, से गं तत्थ चउण्हें सामाणिय साहस्तीणं जाव रायहाणी मंदरस्स पव्वयस्स दाहिणेणं अण्णमि जंबुद्दीवे दीवे ॥सू० ९॥ छाया-क्व खलु भदन्त ! हैमवते वर्षे शब्दापाती नाम वृत्तवैताढयपर्वतः प्रज्ञप्तः, गौतम ! रोहिताया महानद्याः पश्चिमेन रोहितांशाया महानद्याः पौरस्त्येन हैमवतपर्पस्य बहुहे गौतम ! यहां का भूमिभाग बहुसमरमणीय कहा गया है यहां पर सदा तृतीय काल सुषमदुष्षमारक की रचना रहती है ॥सू०८॥ णिज्जे भूमिभागे पण्णत्ते एवं तइअ समाणुभावो णेयवोत्ति' गौतम ! मह मिला। બહુ સમરમgય કહેવામાં આવેલ છે. અહીં સર્વદા તૃતીયકાળ સુષમ દુષમારની રચના २० छ. ॥ सू. ॥ ८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy