________________
प्रकाशिका टीका चतुर्थवक्षस्कार: सू० ८ हैमवत क्षेत्र स्वरूपनिरूपणम्
पौरस्त्यया कोटया पौरस्त्यं लवणसमुद्रं स्पृष्टा पाश्चात्यया यावत् स्पृष्टा, 'सत्ततीसं जोयण सहरुसाईं छच्च चउवत्तरे जोयणसए सोलस य एगुणत्रीसहभाए जोयणस्स किंचि विसेसूणे आयामेणं' सप्तत्रिंशतं योजनसहस्राणि षट् च चतुः सप्ततानि योजनशतानि षोडश चैकोनविंशतिभागान् योजनस्य किञ्चिद्विशेषोनान आयामेन, 'तस्स घणुं दाहिणेणं अद्वतीसं जोयणसहस्साई सत्च य चत्ताले जोयणसए दस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं तस्य हैमवतवर्षस्य धनुः- धनुष्पृष्टम्, दक्षिणेन- दक्षिणदिग्भागे अष्टत्रिंशतं योजनसहस्राणि सप्त च चत्वारिंशानि चत्वारिंशदधिकानि योजनशतानि दश च एकोनविंशतिभागान् योजनस्य परिक्षेपेण परिधिना, 'हेमत्रयस्स णं' इत्यादि, हेमवयस्स णं भंते! वासस्स रिसए आयारभाव पडोयारे पण्णत्ते' स्पष्टम् नवरम् आकारभावप्रत्यवतारः तत्राकारः - स्वरूपम् भावः - तदन्तर्गतः पदार्थः तद्युक्तः प्रत्यवतारः प्रकटी भावस्तथा, स कीदृशकः - कीदृशः प्रज्ञप्तः ?, 'गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते' हे गौतम ! बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, ' एवं तइयसमाणुभावो णेयव्वो त्ति' एवम् उक्तप्रकारेण तृतीयसमानुभावःतृतीयसमा - सुषमदुष्पमाऽरकस्तस्याऽनुभावः - स्वभाव' स्वरूपमिति यावत् नेतव्यः - ज्ञानविrai प्रापणीयो ज्ञातव्य इत्यर्थः । सू० ८ ॥
कोटी से पूर्वदिग्वर्ती लवगसमुद्र को छूती है और पश्चिमदिग्वर्ती कोटि से पश्चिमदिग्वर्ती लवणसमुद्र को छूती है (सत्ततीसं जोयणसहस्साइं छच्च चउबत्तरे जोयणसए सोलस य एगूणवी सहभाए जोयणस्स किंचिविसेसूणे आयामेणं) यह आयाम की अपेक्षा कुछकम ३७६७४ १६ योजन की है (तस्स घ दाहिणं अतीसंजोयण सहस्साई सत्तय चत्ताले जोयणसए दस य एगूणवीसह भाए जोयणस्स परिक्खेवे गं) इसका धनुः पृष्ठ परिक्षेप की अपेक्षा ३८७४०१२ योजन का है (हेमवयस्सणं भंते! वासस्स केरिसए आयार भाव पडोयारे पण्णत्ते) अब गौतमस्वामी ने प्रभु से ऐसा पूछा है - हे भदन्त ! हैमवत् क्षेत्रका आकार भाव प्रत्यवतार स्वरूप कैसा कहा गया है १ उत्तर में प्रभु कहते हैं(गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्ण से एवं तइअसमाणुभावो णेयव्वोत्ति)
દિગ્વીલવણ સમુદ્રને સ્પશી રહી છે અને પશ્ચિમ દિશ્વતી કેાટીથી પશ્ચિમ દ્વિગ્નતી समुद्रने स्पर्शी रही है. 'सत्त तीसं जोयणसहस्साईं छच्च चउत्तरे जोयणसए सोलस गूणवीसभाए जोयणस्स किंचि विसेसूणे आयामेणं' से मायामनी अपेक्षा ४६म्भि ३७६७४ भेटसी छे. 'तस्स धगु दाहिणेणं अट्ठतीसं जोयणसहस्साइं सत्त य त्ताले जोयणसए दस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं' खानु धनुःपृष्ठ परि क्षेपनी अपेक्षा ३८७४० योजन भेटलो छे. 'हेणवयस्स णं भंते ! वासस्स के रिसए आयारभाव पडोयारे पण्णत्ते' हुवे गौतमे प्रभुने मा प्रभा प्रश्न ये है डे लहन्त ! भवत् क्षेत्रनो आठारभाव - प्रत्यवतार - स्व३५ वां छे ? उत्तरमा प्रभु ठंडे छे - 'गोयमा ! बहुसरम
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org