________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ९ क्षेत्रविभाजकपर्वतस्वरूपनिरूपणम् सः शब्दापाती वृत्तवैताढयपर्वतः खलु एकया पद्मपरवेदिकया एकेन च वनषण्डेन सर्वदिक्षु समन्तात् सर्वविदिक्षु संपरिक्षिप्तः परिवेष्टितः, अत्र वेदिकावनषण्डवर्णकः-पद्मवरवेदिका वनषण्डयोवर्णकः वर्णनपरः, पदसमूहः भणितव्यः वक्तच्यः, स च चतुर्थ पञ्चमसूत्रतो बोध्यः।
'शब्दापातिनः खलु' इत्यादि-सुगमम् , अथास्य अन्वर्थनामार्थ निरूपयन्नाह-'अथ केनार्थेन भदन्त' इत्यादि-पूर्वोक्त ऋषभकूटप्रकरणवद् व्याख्येयम् , केवलमृषभकूटेति नामकृतोऽत्रभेदोऽव सेयः यतस्तत्र ऋषभकूटप्रभैरित्यादि शब्दैः कथितः, अत्र तु शब्दापाति रत्नमय है और आकाश तथा स्फटिक मणिके जैसा निर्मल है । (से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते) यह एक पद्मवरवेदिका और एक वनषण्ड से चारों ओर से घिरा हुआ है (वेड्या वणसंडवण्णओ भाणियव्यो) यहां पर वेदिका एवं छनषण्ड का वर्णन करलेना चाहिये। _ (सद्दावइस्स णं वट्टवेयद्धपचयस्स लवरि बहुसमरमणिज्जे भूमिभागेपण्णत्ते) शब्दापाती बृतवैताढ यपर्वत के ऊपर का भूमिभाग बहुसमरमणीय कहा गया है (तस्सणं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थणं महं एगे पासायव.सए पण्णत्ते) उस बहुसमरमणीय भूमिभाग में ठीक बीच में एक विशाल प्रासादावतंसक है । (बावदि जोयणाई अद्धजोयणं च उद्धं उच्चत्तेणं इक्कतीसं जोयणाई कोसं च आयामविक्खंभेणं जाव सीहासणं सपरिवारं) यह ६२॥ योजनका ऊंचा है तथा ३१॥ योजनका इसका आयाम और विष्कम्भ है यावत् इसमें सपरिवार सिंहासन है (से केणटेणं भंते ! एवं वुच्चइ सद्दावई वटवेयद्धपव्वए) हे भदन्त ! आपने 'शब्दापाती वृतवैताढय पर्वत' इसे ऐसे मना रत्नमय छे. सन २४ तेभर २५८४ भागवत नि छे. 'से णं एगाए पउमवरवेइयाए एगेण य वणस डेणं सधओ समंता सपरिक्खित्ते' मा ४ ५ २al मन वनपथी याभेर मावृत्त छ. 'वेश्या बण संडवण्णओ भाणियव्वो' मह वह અને વનખંડનું વર્ણન સમજી લેવું જોઈએ.
___ 'सदावइस्स णं वट्टवेयद्धपव्वयस्स उवरि बहुसमरमणिज्जे भूमिभागे पण्णत्ते' शvarपाती वृत वैताढय पतन ५२ने। भूमिमा गहुसभरमणीय ४३वामां मावेस छे. 'तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदे सभाए एत्थ णं महं एगे पासायवडेंसए पण्णत्ते' તે બહસમરમણીય ભૂમિભાગના ઠીક મધ્યભાગમાં એક વિશાળ પ્રાસાદાવતંસક છે. 'बावट्टि जोयणाई अद्धजोयण च उद्धं उच्चत्तेणं इक्कतीसं ज़ोयणाइं कोसं च आयामविक्खंभेणं जाव सीहासणं सपरिवारं' से १२॥ योनि रेटतो या छ. ३१॥
જન જેટલે આને આયામ અને વિષ્ઠભ છે. યાવત્ એમાં સપરિવાર સિંહાસન છે. 'से केणठेणं भंते ! एवं वुच्चइ सद्दावई वटवेयद्धपव्वए'हु महन्त' मा५श्रीये 'शापाती વૃત્તવૈતાઢય પર્વત એવું નામ આ કારણથી કહ્યું છે.? એના જવાબમાં પ્રભુ કહે છે,
म. १३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org