SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ভ७ प्रकाशिका टीका- चतुर्थवक्षस्कारः सू० ७ क्षुद्र हिमवत्पर्वतोपरितनकूट स्वरूपम् सून वर्णनं बोध्यम्, तच्च राजप्रश्नीय सूत्रस्यैकविंशतितम द्वाविंशतितमसूत्रतः संग्राह्यम्, तदर्थश्च तत एव बोध्यः । 1 अथास्यान्वर्थे नाम व्याख्यातुमिच्छुराह - ' से केणद्वेणं भंते ! एवं बुच्चइ चुल्ल हिमवंतकूडे२' अथ केनार्थेन भदन्त ! एवमुच्यते क्षुद्रहिमवत्कुटम् २ ? अस्योत्तरमाह - 'गोयमा !' हे गौतम | 'चुल्लर्हिमवते - णामं देवे महिद्धीए जाव परिवस' क्षुद्रहिमवान् नामेत्यादि - हे गौतम ! अस्मिन् क्षुद्रहिमवत्कूटे क्षुद्रहिमवान् नाम देवः परिवसतीत्युत्तरेण सम्बन्धः स की - शः इत्याह- महर्द्धिकः यावत् - यावत्पदेन - 'महाद्युतिकः महाबलः महायशः महासौख्यः महानुभावः पल्योपमस्थितिकः' इत्येषां सङ्ग्रहो बोध्यः, एषां व्याख्याऽष्टमसूत्रस्थ विजयदेवाधिकाराद् बोध्या, परिवसति निवसति । तेन हेतुना एवमुच्यते क्षुद्रहिमवत्कूटं कूटम् इति । अथास्य राजधानी वक्तव्यतामाह - गौतमः पृच्छति 'कहि णं भंते !" इत्यादि, 'कहि णं भंते ! चुल्ल हिमवंत गिरिकुमारस्स देवस्स चुल्लहिमवंता णामं रायहाणी पण्णत्ता ? कुत्र खल करलेना चाहिये यह वर्णन राज प्रश्नीय सूत्रके २१ वें और २२ वें सूत्र से जानलेना चाहिये तथा वहीं से उन सूत्रों के पदों की व्याख्या भी समझ लेनी चाहिये (से केणट्टे णं भंते ! एवं वुच्चइ खुल्लहिमवंत कूडे २) हे भदन्त ! आपने ऐसा 'बुल्लहिमवन्त' 'चुल्लहिमवंतकूड नाम किस कारण से कहा है ९ (गोयमा ! क्षुल्लहिमवंते णामं देवे महिद्धिए जाच परिवसइ) हे गौतन ! इस कूट पर क्षुद्र हिमवन्त नामका देवकुमार रहता है यह महर्द्धिक आदि विशेषण वाला है । यहां यावत्पद से 'महाद्युतिकः, महाबलः महायशाः महासौख्यः, महानुभावः, पल्योपमस्थितिक:' इन पदों का संग्रह हुआ है इन पदों की व्या ख्या अष्टम सूत्रस्थ विजयदेवाधिकार से ज्ञात कर लेनी चाहिये इस कारण उसे मैंने क्षुल्लहिमवन्त कूट इन नाम से कहा है । (कहिणं भंते! पंच चुल्लहिमवंतगिरिकुमारस्स देवस्स चुल्लहिमवंता णामं સિંહાસનનું વર્ષોંન કરી લેવુ જોઇએ. એ વર્ણન ‘રાજપ્રશ્નીય સૂત્ર'ના ૨૧માં અને ૨૨ માં સૂત્રમાંથી જણી લેવુ જોઇએ. તેમજ ત્યાંથી જ એ સૂત્રેાના પદેની વ્યાખ્યા પણ समल सेवी लेहये. 'से केणट्टेणं भंते! एवं वुच्चइ क्षुल्लहिमवन्त कूडे २' डे ल ! आपश्री 'चुल्लहिमवन्त' क्षुसडिभवत डूड नाम शा रथी डेलु छे ? 'गोयमा ! क्षुल्लहिमवंते णाभं देवे महिइढीए जाव परिवसई' हे गौतम! ये छूट ३५२ क्षुद्र हिभન્વત નામક દેવકુમાર રહે છે. એ મહદ્ધિક વગેરે વિશેષણા વાળા છે. અહીં યાવત્ पहथी 'महाद्युतिकः, महाबलः, महायशाः, महासौख्यः, महानुभावः, पल्योपमस्थितिकः' मे પદ્મ ગ્રહણ થયા છે, એ પદોની વ્યાખ્યા અમ સૂત્રસ્થ વિજયદેવાધિકારમાંથી જાણી લેવી જોઈએ આ કારણથી મે ક્ષુલ્લહિમવન્ત ફૂટ એ નામથી સ ંખે;ધિત કરેલ છે. 'भंते ! चुल्लहिमवंत गिरिकुमारस्स देवस्स चुल्लहिमवंता णामं रायहाणी पण्णत्ते' 3 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy