________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे भदन्त ! क्षुद्रहिमवगिरिकुमारस्य देवस्य क्षुद्रहिमवता नाम राजधानी प्रज्ञप्ता ?' भगवानस्योत्तरमाह-'गोयमा !' इत्यादि, हे गौतम ! 'चुल्लहिमवंतकूडस्स दक्खिणेणं तिरियमसंखेज्जे दीवसमुद्दे वीईवइत्ता अण्णं जंबुद्दीवं दीवं दक्खिणेणं बारस जोयणसहस्साई ओगाहित्ता एत्थ णं चुल्लहिमवंतस्स गिरिकुमारस्स देवस्स चुल्लहिमवंता णामं रायहाणी पण्णत्ता' क्षुद्रहिमवत्कूटस्य दक्षिणेन दक्षिणस्यां दिशि तिर्यगसंख्येयान् तिर्यक्प्रदेशे असंख्यातान् द्वीपसमुद्रान व्यतिव्रज्य-व्यतिक्रम्य उल्लङ्घय अन्य जम्बूद्वीपं द्वीपं दक्षिणेन दक्षिणस्यां दिशि द्वादश योजनसहस्राणि अवगाह्य प्रविश्य अत्र अत्रान्तरे खलु क्षुद्रहिमवतः एतनामकस्य गिरिकुमारस्य पर्वतपुत्रस्य देवस्य क्षुद्रहिमवती नाम राजधानी प्रज्ञप्ता, 'बारसजोयण सहस्साई आयामविक्खंभेणं' सा च द्वादश योजन सहस्राणि आयामविष्कम्भेण दैर्ध्यविस्ताराम्याम् प्रज्ञप्तेति पूर्वेण सम्बन्धः, 'एवं विजयरायहाणी सरिसा भाणियव्या' एवम् अनेन प्रकारेण इयं राजधानी वर्णनं चाष्टमसूत्राद्वोध्यम् । ‘एवं अवसेसाण विकूडाणं वत्तव्यया णेयब्या' एवं रायहाणी प.) हे भदन्त ! क्षुद्रहिमवन्तगिरिकुमार देव की क्षुद्रहिमवती नामकी राजधानी कहां पर है ? इसके उत्तर में प्रभु कहते हैं-(गोयमा ! चुल्लहिमवंत कडस्स दहिणेणं तिरियमसंखेज्जे दीवसमुद्दे वीइवइत्ता अण्णंजबृद्दीवंदीवं दक्खि. णेणं बारस जोयणसहस्साई ओगाहित्ता एत्थणं चुल्लहिमवंतस्स गिरिकुमारस्स देवस्स चुल्लहिमवंता णामं रायहाणी प.) हे गौतम ! क्षुद्रहिमवन्तकूट की दक्षिण दिशा में तिर्यगलोक संबंधी असंख्यात द्वीप समुद्रों को पार कर अन्य जंबूद्वीप नामके द्वीप में दक्षिण दिशा की ओर १२ हजार योजन आगे जाकर के आगत इसी स्थान में चुल्लहिमबंत गिरिकुमारदेवकी क्षुद्रहिमवतीनामकी राजधानी है । (बारस जोयणसहस्साई आयामविश्वंभणं, एवं विजय रायहाणी सरिसा भाणियव्वा) यह आयाम और विष्कम्भ की अपेक्षा १२ हजार योजन की है। बाकी का और सब कथन इसके सम्बन्ध मे अष्टमसूत्र में वर्णित विजयराज. ભવંતક્ષુદ્રહિમવન્ત ગિરિકુમાર દેવની હિમવતી નામક રાજધાની કયા સ્થળે આવેલી છે? सेना याममा प्रभु ४ छे-'गोयमा ! चुल्लहिमवंतकूडस्स दक्खिणेणं तिरियमसंखेज्जे दीवसमुद्दे वीइवइत्ता अण्णं जंणूदी दीवं दक्खिणेणं बारस जोयणसहरसाई ओगाहित्ता एत्थणं चुल्लहिमवंतस्स गिरिकुमारम्स देवस्स चुल्लहिमवंता णामं रायहाणी पण्णत्ता' गौतम ! ક્ષુદ્રહિમવન્ત કૂટની દક્ષિણ દિશામાં તિય લેક સંબંધી અસંખ્યાત દ્વીપ સમુદ્રોને પાર કરીને અન્ય જંબુદ્વિપ નામક દ્વીપમાં દક્ષિણ દિશા તરફ ૧૨ પેજન આગળ જઈને જે સ્થાન આવે તે જ સ્થાનમાં ભુલકહિમવંત ગિરિકુમાર દેવની મુદ્ર હિમવતી નામક शधानी छ. 'बारस जोयणसहस्साई आयामविक्खंभेणं एवं विजय गयहाणी सरिसा માળિચરવા’ એ આયામ અને વિષ્કભની અપેક્ષા ૧૨ હજાર જન જેટલી છે. શેષ સર્વ ४यन सेना समयमा अष्टम सूत्रमा पति विय यानी ४ छ. 'एवं अव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org