SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ __ जम्बूद्वीपप्रज्ञप्तिसूत्र विकसितानि-फुल्लानि यानि शतपत्राणि शतपत्रविशिष्टानि कमलानि पुण्डरीकाणि श्वेतकमलानि च तथा तिलकरत्नानि भित्त्यादिषु रत्नमयतिलकानि अर्धचन्द्राः-अर्धचन्द्राकृतयश्च द्वारादौ लिखिता तैश्चित्र:- अद्भुतः नानावर्णों वा, तथा 'णाणामणिमयदामालंकिय अंतो बहिं च' नानामणिमयदामालङ्कृतः-अनेक प्रकारक मणिमय मालाशोभितः, अन्तः-अभ्यन्तरे बहिः प्रासादाद्वहिर्भागे च 'सण्हवइरतवणिज्जरुइलबालुगा पत्थडे' श्लक्ष्ण-वत्रतपनीय रुचिर वालुका प्रस्तुतः-लक्ष्णा:-चिक्कणाः वज्रतपनीयानां वज्ररत्न स्वर्णमय्यः अत एव रुचिराः शोभनाश्च याः वालुकाः सिकताः ताभिः प्रस्तृतः आच्छादितः, यद्वा श्लक्ष्ण इति पृथक् लुप्तविभक्तिकं पदं श्लक्ष्णः चिक्कणः प्रासादावतंसकः तथा वन्त्रतपनीयानां या रुचिरा वालुकाः कणिकास्तासां प्रस्तट:-प्रतरो यस्य (प्राङ्गणेषु) स तथा 'सुहफासे' सुखस्पर्शः सुखजनक स्पर्शयुक्तः 'सस्सिरीयरूवे' सश्रीकरूप:-शोभासम्पन्नाकारः, 'पासाइए' प्रासादीयः, 'जाव पडिरूवे' यावत्-यावत्पदेन दर्शनीयः अभिरूपः तथा प्रतिरूपः एषां व्याख्या प्राग्वत् । . 'तस्स णं पासायवडेंसगस्स अंतो बहुसमरमणिज्जे भूमिभागे.पण्णत्ते, जाव सीहासणं सपरिवारं' तस्य खलु प्रासादावतंसकस्य अन्तः मध्ये बहुसमरमणीयः अत्यन्तसमतलः अत एव रमणीयः सुन्दरः भूमिभागः प्रज्ञप्तः, यावत् सिंहासनं सपरिवारम्-अत्र सपरिवार सिंहाउत्कीर्ण हुए अर्द्ध चन्द्राकार के जैसे चित्रों से यह वडा ही अनोखा दिखाई देता है इस पर अनेक मणियों से बनी हुई मालाएं पडी हुई है उनसे यह बहुत ही सुहावना प्रतीत होता है चिकनी वज्र एवं तपनीय सुवर्ण की रुचिर बालुकाओं से यह भीतर में और बाहर में आच्छादित है (सुहाफासे, सस्सिरीअरवे, पासा. ईए, जाब पडिरूवे) यह सुखकारी स्पर्शवाला है शोभा संपन्न आकार वाला है और प्रासादीय है यावत् प्रतिरूपक है यहां यावत्पद से 'दर्शनीयः अभि. रूपः' इन पदों का ग्रहण हुआ है (तस्सणं पासायवडे सगस्स अंतो बहुसमरमणिज्जे भूमिभागेप.) उस प्रासादावतंसकका भीतरी भाग बहसमरमणीय कहा गया है (जाव सीहासणं सपरिवारं) वहां पर सपरिवार सिंहासन का वर्णन શતપત્રમા–પુંડરીકેના તથા ભિત્યાદિકમાં લિખિત રત્નમય તિલકેના અને કાર વગેરેમાં ઉત્કીર્ણ થયેલા અર્ધ ચંદ્રાકાર જેવા ચિત્રોથી એ ખૂબજ અદ્ભુત લાગે છે. એની ઉપર અનેક મણિઓથી નિમિત માળાઓ લટકી રહી છે. તેમનાથી એ અતી સુંદર પ્રતીત થાય છે. વાની સુચિકકણ વાલુકાઓથી અને તપનીય સુવર્ણની રુચિર વાલુકાઓથી એ १२ मने महा२ २५-छाहित छ. 'सुहफासे, सरिस्सरीअरूवे, पासाईए, जाब पडिरूवे' એ સુખ કારી સ્પર્શવાળે છે. શભા સમ્પન્ન આકારવાળે છે અને પ્રાસાદીય છે. યાવત્ प्रति ३५४ छे. मी यावत् ५४थी 'दर्शनीय अभिरूपः' से पहनु अहुए थयु छ. 'तस्स णं पासायवडेंसगस्स अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते' से प्रासातसने लातरी IPL मसमभाय ४३पामा मास छे. 'जाब सिहासणं सपरिवार' त्यो सपरिवार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy