SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - चतुर्थवक्षस्कारः सू० ७ क्षुद्र हिमवत्पर्वतोपरितनकूट स्वरूपम् 'गगनतलमभिलंघमाणसिहरे' अत एव गगनतरम् - आकाशतलम् अभिलङ्घ्यच्छिखरः - अति क्राम्यग्रभागः, 'जालंतररयणपंजरुम्मीलिया' जालान्तररत्नपञ्जरोन्मीलित इव - जालानि जालकानि प्रासादभित्तिस्थितानि, तेपामन्तरेषु मध्येषु शोभार्थं जटितानि रत्नानि यस्मिन् स तथोक्तः रत्नजटितगवाक्षमध्यभागयुक्त इत्यर्थः, तथा पञ्जरोन्मीलितश्च पञ्जरात् वंशादि निर्मिताच्छादनविशेषात् उन्मीलितः- तत्कालनिःसारितः इव यथा शोभमानः, अयं भावःयथा वंशादि निर्मितात् पञ्जराद् निःसारितं रत्ना दिकम विनष्टकान्तित्वादत्यन्तं शोभते, एवं सोऽपि प्रासादावतंसकः शोभत इति, यद्वा-जालान्तरगतैरत्न पञ्जरैः रत्नसमुदायैः उन्मीलित इव उन्मिति नेत्र इवेत्यर्थः, तथा - 'मणिरयण धूमियाए' मणिरत्न स्तूपिकाकः - मणिरत्नानां स्तूपिकाः लघुशिखराणि यस्य स तथोक्त:- मणिरत्नमयलघु शिखरयुक्त इत्यर्थः तथा - 'विय - सिय सयवत्तपुंडरीय तिलयरयणचंद चिते' विकसितशतपत्र पुण्डरीकतिलकरत्नार्द्धचन्द्र चित्रः हंत सिहरे जालंतररयणपं जहम मी लिएव्वमणिरयणधूभिआए, वियसिय सयवत्तपुंडरीय तिलयरयणद्धचंदचि णाणामणिमयदामालंकिए अंतो बहिं च , 9 सह वइरतवणिज्जरुइल वालुगापत्थडे) इसके ऊपर वायु से विजय वैजयन्तियां फहरा रही है पताकाओं से और त्रातिछत्रों से यह कलित है बहुत ऊंचा है इसकी शिखरे आकाशतल को भी स्पर्शकर रही हैं इसके मध्यभाग में जो गवाक्ष हैं वे रत्न जति है तथा यह प्रासादावनंसक ऐसा सुन्दर नया बनासा प्रतीत होता है कि मानो यह अभी ही वंशादिनिर्मित छादनविशेष से बाहर निकाला गया है वंशादिनिर्मित छादनविशेष से जो रत्नादिक वस्तु बाहर निकाली जाती है वह बिलकुल साफ सुथरी एवं अविनष्ट कान्तिवाली प्रतीत होती है अतः इसकी सुन्दरता देखकर यह ऐसी कल्पना की गई है इसकी जो स्तृपिकाएंलघुशिखरे है वे मणियों एवं रत्नों से बनी हुई है तथा विकसित शतपत्रों के पुण्डरीकों के एवं भित्यादिकों में लिखित रत्नमयतिलकों के तथा द्वार आदि में रुम्मीलिएव्व मणिरमणथूभिआए, वियसिव सथवत्त पुंडरीय तिजय रयणद्ध चंदचिते, णाणाममिदामालं किए अंतो बर्हि च सण्ह वर तयणिज्जरुइलवालुगापत्थडे' मे પ્રાસાદાવત...સક ઉપર વાયુથી આંદ્રેલિત થતી વિજય વૈજયન્તીએ ફરકી રહે છે. પતાકાએથી અને છત્રાતિછત્રાથી એ કલિત છે. એ અતીત ઊંચા છે. એના શિખરો આકાશને સ્પશી રહ્યા છે. એના માયભાગમાં જે ગવાક્ષેા છે તે રત્ન જટિત છે તેમજ એ પ્રાસાદાવત...સક અવે સુંદર નવીન ખનેલા જેવા લાગે છે કે જાણે એ અત્યારે જ વશાદિ નિમિત છ.દન વિશેષથી મહાર કાઢવામાં આવેલ ન હેાય. વાદિ નિમિત છાદન વિશેષથી જે રત્નાદિક વસ્તુએ `હાર કાઢવામાં આવે છે તે તદ્દન સ્વચ્છ અને અવિનષ્ટ કાંતિવાની પ્રતીત થાય છે. એથી એની સુંદરતા જોઇને એવી કલ્પનાએ કરવામાં આવેલ છે. એની જે સ્કૂપિકાઓ (લઘુશિખર) છે તે મર્માણુએ અને રત્નેથી નિર્મિત છે, તેમજ વિકસિત For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy