________________
७४
जम्बूद्वीपप्रज्ञप्तिसूत्रे कारणं वैताढय गिरिगतप्रासादाधिकारे निरूपितमिति जिज्ञासुभिस्ततो ज्ञेयम् , स प्रासादावतसकः कीदृशः ? इत्यपेक्षायामाह-'अब्भुग्गयभूसिय पहसिय विव विविहमणिरयणभत्तिचित्ते' अभ्युद्गतोच्छ्रित प्रहसितः-अभ्युद्गतः आभिमुख्येन सर्वतो विनिर्गतः उच्छ्रितः-उच्च:गगनचुम्बी अतिधवल प्रभासमूहेन प्रहसिन इव, यद्वा-"अब्भुग्गय भूसिय पहसिय विव" इत्यस्य "अभ्युद्गत त्सृत प्रभासित इव" इति च्छाया, तत्पक्षे तु अभ्युद्गता-अभि-आभि. मुख्येन गता-सर्वतो विनिर्गता उत्ता-उत्-प्राबल्येन मृता सर्वदिक्षु प्रसूता यद्वा आकाशे प्रबलतया सर्वस्तिर्यक प्रमृता च या प्रभा द्युतिः, तया सित इव बद्ध इव तिष्ठनीति प्रतीयते, अन्यथा कथङ्कारं सोऽत्युच्चै निराधारः स्थातुं शक्नुयादिति भावः प्रभा रज्जु बद्धस्तु स्थातुं शक्नोतीति पर्यवसितम् , मूले प्राकृतत्वान्मकारागमः, तथा विविधमणिरत्नभक्तिचित्र:विविधानि नानाप्रकाराणि यानि मणिरत्नानि मणयो रत्नानि च तेषां भक्तिभिः विच्छित्तिभिः चित्रः अद्भुतः नानापर्णों वा, 'वाउद्घय विजयवे जयंति पडागच्छत्ताइच्छत्तकलिए' तथा वातोदधुत विजयवैजयन्ती पताकाच्छन्नातिच्छेत्रकलितः-वातोदधुता:-बायुकम्पिताः याः विजयवैजयन्त्यः-विजयसूचिकाः वैनयन्त्यः-पताकाः, पताकाः सामान्यपताकाश्च तथा छत्रातिछत्राणि उपर्युपरिस्थितानि च्छत्राणि च तैः कलितः-युक्तः, तथा 'तुंगे' तुङ्गः-उच्चः, कार में यह कहा जाचुका है अतः वहां से इसे जानलेना चाहिये यह प्रासादावतंसकअभ्युद्गतोच्छूित है और हसता जैसा प्रतीत होता है अर्थात् गगन. तल चुम्बित है और अपनी प्रभा से चमकता अथवा यह ऐसा प्रतीत होता है कि मानो यह समस्त दिशाओं में फैली हुई अपनी प्रभा से जकडा सा है नही तो फिर इतना ऊंचा होने पर वह कैसे निराधार रह सकता ९ मूल में प्राकृत होने से मकार का आगम हुआ है तथा यह प्राप्तादावतंसक अनेक प्रकार के मणियों एवं रत्नों द्वारा की गई रचना से अद्भुन या नानावों से युक्त सा प्रतीत होता है (वाउद्घय विजय वेजयंतीपडागच्छत्ता इच्छत्त कलिए तुगे गगणतलमणुलिકારે આ પ્રાસાદાવાંસકના આયામ વિષે સ્પષ્ટતા કરી નથી. કેમકે તાઢય ગિરિગત પ્રાસાદના અધિકારમાં એ કહેવામાં આવેલ છે. એથી ત્યાંથી જ આ વિષે જાણી લેવું જોઈએ. એ પ્રાસાદાવતંસક અદ્ભુતસ્થિત છે અને હાસ્ય કરતો હોય તેમ લાગે છે. અર્થાત એ પ્રાસાદાવતંસક ગગન તલચંકિત છે અને પિતાની પ્રભાથી ચમકી રહ્યો છે. અથવા એ પ્રાસાદાવતુંસક એ પ્રતિભાસિત થઈ રહ્યો છે કે જાણે એ સમસ્ત દિશાઓમાં પ્રસરેલી પિતાની પ્રભાથી રબદ્ધ થયેલ ન હોય. નહીતર એ આટલે બધે ઊંચે હોવા છતાં તે નિરાધાર કેવી રીતે રહી શકત? મૂળમાં પ્રાકૃત લેવા બદલ મકારાગમ થયેલ છે. તેમજ એ પ્રાસાદાવતંસક અનેકવિધ મણિઓ તેમજ રત્ન દ્વારા વિરચિત २यनाथी महमुत मथवा नानाविध पीथी युक्त डाय सेभ साणे छ. 'वाउछुय विजयवेजयंती पडागच्छत्ता इच्छत्तकलिए तुंगे गगणतलमणुलितसिहरे जालंतररयण पंज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org