________________
७३
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ७ क्षुद्रहिमवत्पर्वतोपरितनकूटस्वरूपम् पर्यन्तं बोध्यम् इत्याह-'जाव' इत्यादि, यावत्-यावत्पदेन-"तस्य खलु क्षुद्रहिमवत्कूटस्य खलु उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य खलु" इति संग्राह्यम् 'तस्सणं बहुसमर. मणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे पासायवडे सए पण्णत्ते बासहि जोयणाई अद्ध नोयणं च उच्चत्तेणं इकतीसं जोयणाई कोसं च विक्खंभेणं' तस्य खलु बहुस. मरमणीयस्य भूमिभागस्य बहुमध्यदेशभागः अत्र खलु महानेकः प्रासादाक्तंसकः प्रासादेषु गृहविशेषेषु अवतंसक इव शिरोभूषण विशेष इव उत्तमप्रासाद इत्यर्थः. प्रज्ञप्तः, तस्य मानाधाह स खलु प्रासादावतंसकः द्वापष्टिं योजनानि अर्द्धयोजनं च उच्चत्वेन, एकत्रिंशतं योजनानि क्रोशं च विष्कम्भेण, अस्याऽऽयामस्तु समचतुरस्रत्वान्न सूत्रकृता विचिन्तितः, तत्र भूमिभागस्स बहुमज्झदेसभाए एत्थणं महं एगे पासायवडेंसए पण्णत्ते) इस तरह सिद्धायतन कट की जितनी ऊंचाई कही गई है जितना विष्कम्भ कहा गया है और जितना परिक्षेष कहा गया है उतनी ही ऊंचाई उतना ही विष्कम्भ
और उतना हो परिक्षेप इस कुटका भो जानना चाहिये यह वचन उपलक्षणरूप है इससे पावरवेदिका और बनखण्ड आदि का वर्णन और बहुसमरमणीय भूमि भाग का वर्णन भी करलेना चाहिये हस तरह यह वर्णन वहां तक करना चाहिये कि जहां तक इस क्षुद्र हिमवान् पर्वत के बहुसमरमणीय भूमि भाग का जो वीच का भाग है ऐसा पाठ कहा गया है इस बीच के भाग में विशाल प्रासादावतंसक कहा गया है (वासहि जोयणाई अद्ध जोयणं च उच्चत्ते णं इकतीसं जोयणाई कोसं च विखंभेणं अभुग्गय भूसियपहसिए विच विविहमणिरयणभत्तिचित्त) यह प्रासादावतंसक ऊंचाई में ६२॥ योजन है विष्कम्भ ३१ योजन और एक कोश का है इसका आयाम सूत्रकारने यहां इसके समचतुरस्र होने से प्रकट नहीं किया है कारण कि वैताढयगिरिगत प्रासाद के अधि. सए पण्णत्ते' २॥ प्रमाणे सिद्धायतन छूटनी रेटली यामां आवेदी छ,२ प्रभाभा વિધ્વંભ કહેવામાં આવેલ છે અને જે પ્રમાણમાં પરિક્ષેપ કહેવામાં આવેલ છે, તેટલી જ ઊંચાઈ તેટલે જ વિખંભ અને પરિક્ષેપ એ કૂટને પણ જાણ. એ વચન ઉપલક્ષણ રૂપ છે એનાથી પદ્વવર વેરિકા અને વનખંડ વગેરેનું વર્ણન અને બહસમરમણીય ભૂમિભાગનું વર્ણન પણ સમજી લેવું જોઈએ. આ પ્રમાણે એ વર્ણન ત્યાં સુધી લેવું જોઈએ કે જ્યાં સુધી એ ક્ષુદ્ર હિમવાન પર્વતને જે બહુસમરમણીય ભૂમિભાગની વચ્ચેને ભાગ છે, અ પાઠ અત્રે સમજ. એ મધ્યભાગમાં વિશાળ પ્રાસાદાવતંસક કહેવામાં આવેલ છે 'वासढि जोयणाई अद्ध जोयणं च उच्चत्तण इक्कतीसजोयणाई कोसं च विक्खंभेणं अब्भुग्गय भूसिय पहसिए विव बिवहमणिरयणभत्तिचित्ते' से प्रासातसयामा १२॥ येन છે. આને વિષ્કભ ૩૧ જન અને એક ગાઉ જેટલો છે. એ સમચતુજ છે એથી સ્વ
ज० १०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org