________________
७२
जम्बूद्वीपप्रज्ञप्तिसूत्रे तव्यः । नवरं प्रथम यावत्पदेन-वैताढयगिरिगतसिद्धायतनकूटस्येवास्यापि वर्णको बोध्या, उच्चत्वेन यावत्-इत्यत्रत्येन द्वितीयेन यावत्पदेन-तद्गतसिद्धायतनादि वर्णको बोध्यः। ____ अथास्मिन्नेव वर्षधरपर्वते क्षुद्रहिमवगिरिकूटवक्तव्यतामाह-'कहि णं' इत्याहि, 'कहि णं भंते ! चुल्लहिमवते कासहरपन्चए चुल्ल हिमवंतकूडे णाम कूडे पण्णत्ते' हे भदन्त ! क्षुदहिमा वतिवर्षधरपर्वते क्षुद्रहिमवत्कूटं नाम कूट क्व खलु प्रज्ञप्तम् ? तस्योत्तरमाह-'गोयमे' त्यादि 'गोयमा !' हे गौतम ! 'भरतकूडस्प्त पुरथिमेणं सिद्धाययणकूडस्स पच्चत्थिमेणं, एत्य णं चुल्लहिमवंते वासहरपब्धए चुल्ल हिमवंत कूडे णामं कूडे पण्णते' भरतकूटस्य पौरस्त्येन सिद्धा. यतनकूटस्य पश्चिमेन, अत्र खलु क्षुद्रहिमवति वर्षधरपर्वते क्षुद्रहिमवत्कूटं नाम कूटं प्रज्ञप्तम् , 'एबं जो चेवे त्यादि, एवं जो चेव सिद्धाययणकूडस्स उच्चत्तविक्खंभपरिक्खेवो' एवम् उक्त प्रकारेण य एव सिद्धायतकूटस्य उच्चत्वविष्कम्भपरिक्षेपः-उच्चत्व-विष्कम्भ युक्त परिक्षेप इत्यर्थः, अत्र मध्यमपदलोपी समासो बोध्यः, स एवास्यापि बोध्यः, इदं च वचनमुपलक्षणम् , तेन पद्मवरवेदिका नपण्डादिवर्णनं बहुसमरमणीयभूमिभागवर्णनं च बोध्यम् किं
उससे वहां के सिद्धायतन आदिका वर्णक पाठ यहां कहलेना चाहिए ऐसा कहा गया है । (कहिणं भंते ! क्षुल्लहिमवंते वासहरपव्वए क्षुल्लहिमवंतकडे णामंकडे पण्णत्ते) इस सूत्र द्वारा गौतमस्वामी ने प्रभु से ऐसा पूछा है कि क्षुद्रहिमवत्पर्वतपर क्षुद्रहिमवत् कूट नामका कूट कहां पर कहा गया है ? इसके उत्तर में प्रभु कहते हैं (गोयमा ! भरहकूडस्स पुरस्थिमेणं सिद्धाययणस्सकूडस्स पच्चस्थिमेणं एत्थगं क्षुल्लहिमवंते वासहरपधए क्षुल्लहिमवंतकूडे णामं कूडे पण्णत्ते) हे गौतम ! भरत कूट के पूर्व में एवं सिद्धायतनकट के पश्चिम में क्षुद्रहिमवंत पर्वत पर क्षुद्रहिमवत् कूट नामका कट कहा गया है, (एवं जो चेव सिद्धाययणकडस्प्त उच्चत्तविक्खभ परिक्खेवो जाव बहुसमरमणिजस्स दूटना न २ मेनु ५९ वर्णन छ. माम प्र४८ ४२वामां आवे छे. तेभा 'उच्चतेणं जाव' मडी २ यावत् प्रयुत च्येत छ, तेनाथी त्यांना सिद्धायतन परेन। व ५४ मही सभ ले नसे. 'कहि णं भंते ! क्षुल्लहिमवंते वासहरपव्वए क्षुल्लहिमवंतकूडे णामं कूडे पण।' ये सूत्र 43 गौतमे प्रभुने मा प्रमाणे प्रश्न ध्या છે કે હે પ્રભુ! હિમવત્ પર્વત ઉપર હિમવત્ કૂટ નામક ફૂટ કયા સ્થળે આવેલ छ १ सेना wwi प्रभु ४३ ई. 'गोरमा ! भरहकूडस्स पुरथिमेणं सिद्धाययणस्स कूडरस पच्चत्थिमेणं एत्थणं क्षुल्लहिमवते वासहरपव्वए क्षुल्लहिमवंतकूडे , णामं कूडे पण्णत्ते' 3 गौतम ! ભરત ફૂટના પૂર્વમાં અને સિદ્ધાયતન ફૂટના પશ્ચિમમાં ક્ષુદ્ર હિમવત્ પર્વત ઉપર મુક भिवत् टूट नाम छूट मावेस छ ‘एवं जो चेव सिद्धाययणकूडस्स उच्चत्तविक्खंभपरिक्खेवो जाव बहुसमरमणिज्जस्स भूमिभागस्स बहुमझदेसभाए एत्थणं महं एगे पोसाय वडें.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org