________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ११ अभिषेकनिगमनपूर्वकमाशीर्वादः ७२७ गन्धगन्धितस्य तत्र पाटलं-पाटलपुष्पम् 'गुलाब' इति भाषप्रसिद्धम् मल्लिका विचकितपुष्पम् 'वेलि' इति भाषाप्रसिद्धम् चम्पकाशोकपुन्नागाः, प्रसिद्धा एवं चूतमज्जरी, आम्र. मञ्जरी नवमालिका-नूतनमालिका बकुलः केसरः यः, स्त्रीमुखसीघुसिक्तो विकसति तत्पुष्पम् । तिलको यः स्त्रीकटाक्षनिरीक्षितो विकसति त पुष्पम्-करवीरकुन्दे प्रसिद्ध कुब्जाम् कुब इति नाम्ना वृक्षविशेषस्तत्पुष्पम् कोरण्टकं तन्नामकपीतवर्णपुष्पम् पत्राणि-मरुवक पत्रादीनि दमनकः एतैः वरसुरभिः अत्यन्तसुरभिः, तथा सुगन्धाः, शोभनचूर्णास्तेषां गन्धो यत्र स तथा भूतस्तस्य अत्र तद्धित प्रत्ययः पश्चात् विशेषणद्वयस्य कर्मधारयो बोध्यः, इदं च कुसुमनिकरस्याग्रे वक्ष्यमाणस्थेति विशेषणम् पुनः कीदृशस्य तत्राह कियग्गहगहिरयलपन्भट्टविप्पमुक्कस्स' कचगृहगृहीतकरतलपभ्रष्टविप्रपुत्तस्य, तत्र कचग्रहः केशानां ग्रहणम् गृहीतस्तथा तदनन्तरं कन्तला द्विप्रमुक्तः सन् प्रभ्रष्टस्तस्य पुनः कीदृशस्य 'दसवण्णस्स' दशाद्धवर्णस्य पञ्चवर्णस्य एवं विशेषणविशिष्टस्य 'कुसुमनिकरस्स' कुसुमनिकरस्य पुष्पसमृहस्य 'तत्थ चित्तं तत्र दीर्थकरजन्ममहोत्सवे चित्रम् अश्चर्यजनकम् 'जण्णुस्से हप्पमाणमित्तं' जानूत्सेध प्रमाणमात्रम् तत्र जान्त्सेधप्रमाणेन प्रमाणोपेतपुरुषस्य जानुं यावदुच्चत्वप्रमाणं चतुरङ्गुल चरणचतुर्विशत्यङ्गुलजङ्घयोरुञ्चत्वमीलनेन, अष्टाविंशत्यङ्गुलरूपं तेन समाना मात्रा यस्य स तथा भूतस्तम् 'ओहिनिकरं करिता' अवधिनिकरम् अवधिना मर्यादया निकरं विस्तारं कृत्वा 'चंदपभरयणवइरवेरुलिअ विमलदंड' चंन्द्रप्रभरत्नवज्रवैडूर्यविमलदण्डम्-तत्र चन्द्रप्रभाः, अशोक, पुन्नाग, चूतमञ्जरी-आमकी मञ्जरी, नवमल्लिका यकुल, तिलक, कनेर, कुन्द, कुब्जक कोरण्ट पत्र मरुवा एवं दमनक इनके श्रेष्ठ सुरभिगंधयुक्त ऐसे कुसुमों से जो हाथों से छूते ही जमीन पर गिर पडे थे एवं पांच वर्षों से युक्त थे उनकी पूजाकी उस पूजा में जानून्सेध प्रमाण पुष्पो का ऊंचा ढेर लग गया अर्थात २८ अंगुल प्रमाण पुष्पराशि रूप में वहां इकट्ठे हो गये 'जाणुस्सेह पमाणमित्तं ओहिनिकरं करेइ' इस प्रकार जानूत्सेध प्रमाण पुष्पों की ऊंची राशिको 'करित्ता चंदप्पभरयणवइरवेरुलियविमलदण्डं कंचणमणि रयणभत्ति चित्तं कालागुरुपवरकुंदरुक्कतुरुक्क धूव गंधुत्तमाणुविद्धं च धूमवहि वेरुलियमयं कडुच्छुयं पुन्ना, यू1 म२१, मा भारी, न भदिस, मस, Gिa४, ४४२, उन्ह, કુંજક, કરંટ, પત્ર, મર. તેમજ દમનક એ બધાના શ્રેષ્ઠ સુરભિગંધ યુક્ત એવા કુસુમે થી કે જેઓ હાથના સ્પર્શ માત્રથી જ જમીન ઉપર ખરી પડયા હતાં અને પાંચ વર્ણોથી યુક્ત હતાં–તેમની પૂજા કરી. તે પૂજામાં જોધ પ્રમાણ પુપોનો ઢગલે કર્યો. सेटले ४ २८ मine प्रमाण ०५२॥शि त्यां सत्र ४२वामा सावी. 'जाणुस्सेहपमाणमित्तं ओहिनिकरं करेइ' या प्रमाणे त्सेध प्रमाण पुष्पोनी. यी राशी ४० 'करिता चंदप्पभरयणत्र इरवेरुलियविमलदण्ड कंचणमणिरयणभत्तिचित्तं कालागुरुपयर कुदरुक्कतुरुक्कधूव गंधुत्तमाणुविद्धं च धूमवट्टि वेरुलियमयं कडुच्छुयं पग्गहइ' ०५न । ४ा पछी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org