SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ अम्वृद्धीपप्रज्ञप्तिसूचे चन्द्रकान्ताः रत्नानि चन्द्रकान्तादीनि वज्राणि हीरकाः वैडूर्याणि तन्नामरत्नविशेषाः, तन्मयो विमलो दण्डो यस्य स तथा भूतरतम् इदं चाग्रे वक्ष्यमाणं करुच्छुकम् इत्यस्य विशेषणम् पुन: कीदृशम् 'कंवणमणिरयणभत्तिचित्तं' काञ्चनमणिरत्नभक्तिचित्रम् तत्र काश्चनमणिरत्नानां या, भक्तयः-रचनास्ताभिश्चित्रम् चित्रितम् पुनः कीदृशम 'कालागुरुपवर कुंदरुकतुरुकधवगंधुत्तमाणु विद्धं च कालागुरुप्रवरकुन्दुरुष्कतुरुष्क धूगन्धोत्तमानुविद्धां च । तत्र कालागुरु प्रसिद्धः कृष्ण धृपः, इति कुन्दुरुकः, चीडा तुरुष्कः लोहबानिति प्रसिद्धः, सिल्हकस्तेषां गन्धोत्तमः सौरभ्योत्कृटो यो धूपः तेनानुविद्धा-मिश्रा वा इत्यर्थः, तां च, अत्र च शब्दो विशेषणसमुच्चये स च व्यवहितसम्बन्धः तेन “धूमवहि च धूमवति च धृमश्रेणिम् 'विणिम्मुअंतं' विनि मुञ्चन्तम् त्यजन्तम् 'वेरुलिअमयं' वैडूर्यमयम् केवलकैडूर्यरत्न घटितम् एवं सर्वविशेषणविशिष्टम् 'कडुच्छों व डुच्छुकं 'पग्गहित्तु' प्रगृह्य ‘पयरणं धृवं दाउण जिणवरिंदस्स' प्रयतेन यथा बालश्रेष्ठस्य तीर्थकरस्य धूपधृमाकुले-यक्षिणी नभवतस्तथा प्रयत्नेन धृपं दत्वा जिनवरेन्द्राय सूत्रे षष्टीप्राकृतखा दार्षत्वाच्च । 'सत्तटुपयाई ओसरित्ता' अङ्गपूजार्थ प्रत्यासेदृषाउपवेष्टुमिच्छता मया मनदर्शनमागों निरुद्धः, अशोहं परेपो दर्शनानपान विष्कारी नस्या. मिति ससाष्टपदानि अत्य 'दसंगु ल अंजलि करिअ भत्थर्याम्म' दशाङ्गुलिकं मस्तके पग्गह' राशिकरके फिर उसने चन्द्रकान्त, कतनादिरत्न बज्र एवं धैडूर्य इनसे जिसका विमलदण्ड बनाया गया है, तथा जिनके ऊपर कंचन मणिरत्न आदि के द्वारा नाना प्रकार के चित्रों की रचना हो रही है, काला गुरु-हरण, धूप, कुन्द्रुष्क-चोखा तुमक-लोवान-इनकी गन्धोतभ धूप से जो युक्त है तथा जिसमें से धूमकी श्रेणी निकल रही है ऐसे भूपकडच्छुस-धूपजलाने के कटाहे को जो कि वैडूर्यरत्न का बना हुआ था-लेकर के 'पयएणं ध्रुवं दाउण जिणव. रिंदस्स सत्तट्ठपयाई ओसरित्ता दसंगुलिअं अंजलिं करिअ मत्थाम्न पथओ अट्रसय विसुद्धगंशजुत्तेहिं महावित्तहिं अत्थजुत्तेहिं संथुण' घडी सावधानी के साथ धूर जलाई धूप जला करके फिर उसने जिनधरेन्द्र सी सात आठ पद आगे खिसककर दशों अंगुलिया जिसमें आपस में जुड गई हैं एसी अंजलि તેણે ચદ્રકાન્ત કતનાદિ રસન, વજ અને વૈડૂ એમનાથી ને વિમલ દંડ બનાવવામાં આવ્યો છે તેમજ જેની ઉ ૨૨ કંચન મણિરન વગેરે દ્વારા અનેક વિધ ચિત્રની રચના કરવામાં આવી છે. કલા ગુરુ, કૃષ્ણ–ધૂપ,કુદ્રુષ્ક–પીડાતુરુષ્ઠ-લેખાધ, એમના ગોત્તમ ધૂપથી તે યુક્ત છે, તેમજ જે માંથી ધૂપ-શ્રેણીઓ નીકળી રહી છે, એવા ધૂપ કહુછુકधूप सारवाना २ पेडू नयी निर्मित तो २ ‘पय धूत्रं दाऊणं जिणवरिंदस्स सत्तटुपयाई ओसरिता दसंगुलिअं अंजलिं करिअ मत्थयम्मि पओ असयविसुद्धगंधजुत्तेहिं महावित्तेहिं अत्थजुत्तेहिं संथुगइ ' ५५ ४ पानी पूर्व ते ५५ સળગાજો. ધૂપ સળગાવીને પછી તેણે જિન વરેન્દ્રની સાત-આઠ ડગલા આગળ વધ્ધીને Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy