SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ ७२६ जम्बूद्वीपप्राप्तिस्त्रे यावत्पदात् 'मुमणदामं पिणद्धावेई' सुमनोदामानम्-पुष्पमाल्यं पिनाहयति परिधापयति पिनाह्य परिधाप्य इति ग्राह्यम् 'उवदंसित्ता' नाटयविधिमुपदश्य अच्छेहि' अच्छैः स्वच्छैः 'सण्हे हिं' श्लक्ष्णैः चिक्कणैः 'रययामएहि' रजतमयैः 'अच्छरसातंडुलेहि अच्छरसतण्डुलैः 'भगव भो सामिस्स पुरओ अट्ठमंगलगे आलिहइ' भगवतः स्वामिनस्तीर्थकरस्य पुरतः, अष्टाष्टमङ्गकानि, अत्र वीप्सावचनात् प्रत्येकम्-अष्टो-अष्टौ इत्यर्थः आलिखति 'तं जहा' तद्यथा 'दप्पण १ भदासणं २ बद्धमाण ३ वरकलस ४ मच्छ ५ सिरिवच्छ ६ सोस्थिय ७ गंदावत्ता ८ लिहिआअमंगलगा ॥९॥ दर्पण १ भद्रासन २ वर्द्धमान ३ वरकलश-४ मत्स्य ५ श्रीवत्स ६ स्वस्तिक ७ इन्धावतों ८ लिखितानि अष्टाष्टमङ्गलकानि, । 'लिहि उण' अनन्तरोक्तानि अष्टमङ्गलानि लिखित्वा 'करेइ उवयारं करोत्युपचारम् कोऽसावुपचारस्तत्राह 'पाडलमल्लिअ-इत्यादि 'पाटलमल्लिअ, चंपगसोगपुन्नागचूअ मंजरिणवमालिअबउलतिलयकणवीर कुंदकुजगकोरंट पत्तदमण गवरसुरभिगंधगंधिअस्स' पाटलमल्लिकचम्पकाशोकपुन्नागाम्रमञ्जरी नवमालिक बकुलतिलक करवीरकुन्दकुब्जककोरण्ट पत्र दमनक वरसुरभिफिर उसने यावत् नाट्यविधि का प्रदर्शन किया यहां यावत् शब्द से-'सुमणोदामं पिणद्धावेई, पिणछादित्ता' इन पदों का ग्रहण हुआ है-नाट्यविधि का प्रद्र्शन करके फिर उसने स्वच्छ चिकने रजत मय अच्छरस तण्डुलों द्वारा भगवान् के समक्ष आठ २ मंगलद्रव्य लिखे-अर्थात् एक एक मंगलद्रव्य आठ २ बार लिखा 'तं जहा' वे आठ मंगलद्रव्य इस प्रकार से है-स्वस्तिक १ श्रीवत्स २ नन्दावर्त ३ वर्द्धमान ४ भद्रासन ५ घरकलश ६ मत्स्य ७ दर्पण ८ आठ मंगल. द्रव्यों को लिखकर फिर उसने उनका उपचार किया अर्थातू 'किते पाडल मल्लिय चंपगसोग पुन्नाग चूा मंजरिणचमालि अ बउलतिलय कणवीर कुंद कुज्जग कोरंट पत्तदमणगवरसुरभिर्गधगंधिअस्स, कयग्गहगाहेअकरयलपभट्टविप्पमुक्कस्स दसद्धवष्णस्स कुसुमणिअरस्स' पाटल गुलाब, मल्लिका चंपक, प्रहशन ४यु. मडी. यावत् ५४थी 'सुमणोदामं मिणद्धावेई, विणद्धावित्ता' मा ५४ स હિત થયા છે. નાટ્ય વિધિનું પ્રદર્શન કરીને પછી તેણે સ્વચ્છ, સુફિકણ રજતમય અરસ તંડુ વડે ભગવાનની સમક્ષ આઠ-આઠ મંગળ દ્રવ્ય લખ્યાં. અર્થાત્ એકसे म नु खेपन 2418 218 १५त ४यु 'तं जहा' ते माई द्रव्यो । પ્રમાણે છે-“સ્વસ્તિક ૧, શ્રીવત્સ ૨, નન્દાવર્ત ૩, વદ્ધમાન ૪. ભદ્ર સન ૫, વર કલશ ૬. મત્સ્ય ૭, દર્પણ ૮. તે આઠ-આઠ મંગલ દ્રવ્યો લખીને પછી તેણે તેમને ६५यार ४ सेटले कि ते पाडल मल्लिय चंपासोगपुन्नाग चूअ मंजरि णवमालिअ बउल तिलय कणवीर कुंद कुज्जग कोरंट पत्तइमणगवरसुरनिगंधगन्धिअस्स; क.ग्गहगहिअ करयल पन्भट्ठ विप्पमुक्कस्स दसद्धवणस्स कुसुमणिअरस्स' ५१, शुan, म:३], २५, Als, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy