SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. १० अच्युतेन्द्रकृततीर्थंकराभिषेकादिनिरूपणम् ६९९ परिगृहीतैः, करतलेतु सुकुमारैः परिगृहीताः स्थापिता ये तथाभूतास्तैः, एवंभूतैरनेकसहस्रसंख्यकैः कलशैरितिगम्यम् । तानेव कलशान् विभागतो दर्शयति 'अट्ठसहस्सेणं सोवणि आणं कलसाणं जाव असहस्सं भोमेज्जाणं जाव' अष्टसहस्रेण अष्टोत्तरसहस्रेण सौवर्णिकानां सुवर्णमयानां कलशानां घटानां यावत् अत्र प्रथमयावत्पदात् अष्टसहस्रेण अष्टोत्तरसहस्रेण रौप्यानाम् अष्टसहस्रेण मणिमयानाम् अष्टसहस्रेण सुवर्ण इप्यमयानाम् अप्टसहस्रेण रूप्यमणिमयानाम् अष्टसहस्रेण सुवर्णरूप्यमणिमयानामिति अष्टसहस्रेण भौमेयानां तथाच सर्वसंख्यायाः सम्मेलनेन चतुःपटयाधिकैः अष्टभिः सहस्रः तत् तत् विशेषणविशिष्ट कलशानामित्यर्थः द्वितीययावत्पदात् भृङ्गारादिपरिग्रहः 'सबोदएहिं सब्याट्टिाहिं सव्वतूबरेहिं जाव सम्बोसहि सिद्धत्थएहिं सर्वोदकैः सर्वत्तिकाभिः सर्वतुवरैः यावत् सौंपधिसिद्धार्थकैः अत्र. यावत्पदात् पुष्पादिपरिग्रहः 'सबिडीए जाव रवेणं' सर्वद्धर्या सर्वया विभवादिसंपदा यावद्रवेण शब्देन यत्र यावच्छब्देन 'सव्वजुईए' सर्वध या इत्यारभ्य 'संखपणवभेरि झल्लरिखरमुहि हुडुक्क बंधे हुए 'पउमुप्पलपिहाणेहि पन और उत्पलरूप ढक्कन से ढके हुए 'करयल. सुकुमार परिग्गहिएहिं' ऐसे सुन्दर सुकुमार करतलों में धारण किये गये 'अट्ठसहस्प्लेणं सोवण्णिागं कलसागं जाव अट्ठसहस्सेणं भोमेज्जाणं' १००८ सुवर्ण के कलशों से यावत् १००८ मिटि के कलशों से यावत्पद गृहीत १००८ चांदी के कलशों से, १००८ मणि के कलशों से १००८ सुवर्णरुप्य निर्मित कलशों से १००८ सुवर्णमणि निर्मित कलशों से १००८ रुप्यमणि निर्मित कलशो से, १००८ सुवर्णरुप्य निर्मित कलशों से कुल मिलकर हुए ८०६४ कलशों से 'जाव सम्वोदएहिं सव्वमहिमाहिं सव्वतुअरेहिं जाच सव्वोसहिसिद्धत्थएहिं सविडोए जाब रवेणं महया २ तित्थयराभिसेएणं अभिसिंचंति' यावत् भृङ्गारकादिकों से एवं समस्त तीर्थो से लाये गये जल से समस्त तुवरपदार्थों से, यावत् समस्त पुष्पो से सर्वोषधियों से एवं समस्त सर्षों से अपनी समस्त ऋद्धि कंठे गुणेहि' भाजी ४ मा थयेसा, 'पउमुप्पलपिहाणेहि' ५५ मन Suca ३५ ४४थी माछाहित थये।, 'करयल सुकुपार परिग्गहिरहिं तम सुन्दर सुमार ४२तमा धारा ४२वामा माया, 'अट्ट सहस्तेणं सोपण्णिआणं कलसाणं जाव अट्ठ सहस्सेणं भोमेज्जाणं' १००८ सुना शाथी यावत् १००८ माटीना ४थी यावत् ५६ ગૃહીત ૧૦૦૮ ચાંદના કળશેથી, ૧૦૦૮ મણિઓના કળશેથી, ૧૦૦૮ સુવર્ણ, સુખનિમિત કળશેથી, ૧૦૦૮ સુવર્ણ મણિનિર્મિત કળશેથી ૧૦૦૮ રૂમણિનિર્મિત ४थी २ मा न ८०६४ ४थी 'जाव सव्वोदएहिं सब मट्टिआहिं सव्व तुअरेहि जाप सव्योसहिसिद्धत्थरहिं सब्बिडूढीए जाव रवेणं महया २ तित्थयराभिसेएणं अभिसिं चंति' यावत् भृ॥२४॥धी तम४ समस्त ती माथी anभा माथी , સમસ્ત તુવર પદાર્થોથી, યાવત્ સમસ્ત પુષ્પથી, સષધિઓથી તેમજ સમસ્ત સર્ષથી, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy