________________
Go.
जम्बूद्वीपप्रज्ञप्तिसूत्रे मुरजमुइंग दुंदुहि निग्घोसनाइएणं' शंखपणवभेरिझल्लरिखरमुखि हुडुक्क मुरजमृदङ्गनिर्घोषनादितेन इत्यन्तं सर्व ग्राह्यम्' 'महया महया तित्थयराभिसे एणं अभिसिंचंति' महता महता तीर्थकराभिषेकेण येन अभिषेकेण तीर्थकरा आभिषिच्यन्ते तेन अभिषेकेण इत्यर्थः अभिषेकेण इत्यस्य च अभिषेकोपयोगिना क्षीरोदादिजलेन इत्यर्थः अभिषिञ्चति अभिषेकं करोति सोऽच्युतः । सम्प्रति अभिषेककारिण इन्द्रात् अपरे इन्द्रादयो यत् कृतवन्तस्तदाह-'तए णं' इत्यादि 'तए णं सामिस्स महया महया अभिसे अंसि वट्टमाणंसि इंदाइया देवा' ततः खलु स्वामिनः अच्युतेन्द्रस्य महता महता अतिशयेन महति अभिषेके वर्तमाने अपरे इन्द्रादिका देवा 'छत्तचामरकलस धूव कडुच्छु अ पुप्फगंध जाव हत्थगया' छत्रचामरकलशधृपकडुच्छुक पुष्पगन्ध यावत् हस्तगताः अर्थस्तु सुगमएव अत्र यावत्पदात माल्यचूर्णादिपरिग्रहः 'हहतुट्ठ जाव वज्जमुलपाणी पुरओ चिट्ठति पंजलिउडा' इति हृष्टतुष्ट यावत् वज्रशूलपाणयः । उपलक्षणमेतत् तेन अन्य शस्त्रपाणयोऽपि ग्राह्याः पुरतः प्राञ्जलिकृताः सन्तस्तिष्ठन्ति । अयं भाव केचन छत्रधारिणः केचन चामरोत्क्षेपकाः केवन कलशधारिणः एवं धुत्यादि वैभव से युक्त होकर सुन्दध्वनिवाले गाजेबाजे की ध्वनिपूर्वक तीर्थकर प्रभु का अभिषेक किया 'तएणं सामिस्स महया२ अभिसेयंसि वट्टमाणंसि इंदाइआ देवा छत्तचामरधूवकडुच्छुअ पुप्फगन्ध जाव हत्थगया' जिस समय अच्युतेन्द्र बडे भारी ठाटबाट से प्रभु का अभिषेककर रहा था उस समय और जो इन्द्रादिक देव थे वे अपने अपने हाथों में कोई छत्र लिये हुए था कोई चाम लिये हुए था, कोइ धूपकडुच्छुक-धूपका कडाह-लिये हुए था, कोई पुष्प लिए हुए था, कोई गंध द्रव्य लिये हुए था यावत् कोई माला लिये हुए था एवं को चूर्ण लिये हुए था 'हतुट्ट जाव वज्जमूलपाणी पुरओ चिट्ठति पंजलिउडा इति' सबके सब इन्द्रादिकदेव हर्ष और संतोष से विभोर बनकर हाथ जोडे हुए प्रा के समक्ष खडे हुए थे इनमें कितनेक शूल लिये हुए थे, कितनेक बज्र लिये हु थे और कितनेक और भी दूसरे हथियार लिये हुए थे यहां जो यह शर પિતાની સમસ્તઋદ્ધિ તેમજ ઘતિ વગેરે વૈભવથી યુક્ત થઈને મંગળ વધોના વિનિ साथै ती ४२ प्रभुना अनिष ध्या. 'तएणं सामिस्स महया २ अभिसेयसि वट्टमाणसि इंदाइओ देवा छत्तचामरधूवकडुच्छुअ पुप्फगन्ध जाव हत्थगया' २ मते अश्युत ભારે ઠાઠ માઠ સાથે પ્રભુનો અભિષેક કરી રહ્યો હતે, તે વખતે બીજાજે ઈન્દ્રાદિક દેવે હતા, તેઓ એ પિતપેતાના હાથમાં કોઈએ છત્ર લઈ રાખ્યું હતું, કેઈએ ચામર લઇ રાખ્યા હતા, કેઈએ ધૂપ કટાહ લઈ રાખ્યો હતે, કેઈએ પુપ લઈ રાખ્યાં હતાં. કઈ રે ગંધ દ્રવ્ય લઈ રાખ્યાં હતાં, યાવત્ કેઈએ માળાઓ લઈ રાખી હતી. તેમજ કઈ यू ई यु तु.'हट्ठ-तुटु जाव वज्जसूलपाणी पुरओ चिट्ठति पंजलिउडाइति' ३ બધા ઈન્દ્રાદિક દેવ હર્ષ અને સંતોષથી વિભેર થઈને હાથ જોડીને પ્રભુની સામે ઊભ હતા, જેમાંથી કેટલાક વજ લઈને ઉભા હતા અને કેટલાક બીજા શસ્ત્રો લઈને ઉ૦
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org