________________
जम्बूद्वीपप्राप्तिसूत्रे संपरिवृतः सन् अभिषिञ्चति तत्राह-दसहिं सामाणिभ साहस्तीहिं' दशभिः सामानिकसहस्रः दशसहस्रसंख्यक सामानिकैः देवः अपिच 'तायत्तीसाए तायत्तीसएहिं त्रयस्त्रिंशता त्रायस्त्रिंशकैः देवविशेषैः अपिच 'चउहि लोगपालेहि' चतुर्भिलो कपालैः देवविशेषैः 'तिहिं परिसाहि' दिमृभिः पर्षद्भिः सभाभिः 'सत्तहि अणिए हिं' सप्पभिरनीः 'सत्तहिं अणिआहिवईहि' सप्तभिरनीकाधिपपतिभिः 'चत्तालीसाए आयरक्खदेवसाहसीहिं' चत्वारिंशता आत्मरक्षकदेवसहस्रैः चत्वारिंशत् सहस्रसंख्याकैरात्मरक्षकदेवैरित्यर्थः सार्द्ध संपरिवृतः वेष्टितः कैः अभिषिञ्चति तत्राह-'तेहिं साभाविएहिं विउविएहिअ वरकमलपट्टाणेहि तैः तद्गतदेवजनविशेषैः स्वाभाविकैः स्वभावसिद्धैः वैक्रियैश्च विकुणाशक्त्या निष्पादितैश्च वरकमलप्रतिष्ठानैः वरकमले श्रेष्ठकमले प्रतिष्ठान स्थितियेषां ते वथाधूनास्तैः, एता पदानि कलशविशेषणानि तथा 'सुरभिवरवारिपरिपुण्णेहि' सुरभिवरवारि प्रतिपूर्णे: मुगन्धियुक्त जलपरिपूर्णः तथा 'चंदणकयचच्चाएहि' चन्दनकृतचर्चितैः कृतं चर्चितं विलेपनं येषां ते तथा भूतास्तैः तथा 'आविद्धकंठे गुणेहिं आविद्धकण्ठेगुणः आविद्धः आबद्धः पाण्ठे गुणः रज्जुभिः येषां ते तथाभूतास्तैः तथा 'पउमुप्पलपिहाणेहि' पद्मोत्पलपिधानः पौरुत्पलैश्च तत् तत् कमलविशेषैः पिधानम् अच्छादनम् येषां ते तथाभूतास्तैः तथा 'करयलमुझुमारपरिग्गहिएहिं करतलमुकुमारतय-'से अच्चुए देविदें देवराया' उस देवेन्द्र देवराज अच्युतने 'दसहिं सामाणि अ साहस्सीहिं' अपने १० हजार सामानिक देवों के साथ 'ताअत्तीसाए-तायत्तीसएहि' ३३ त्रायस्त्रिंश देवो के साथ 'चउहि लोगणालेहिं चारलोक पालो के साथ 'तिहिं परिसाहिं' तीनपरिषदाओं के साथ 'सत्तहिं अणिएहिं' सात अनीकों के साथ 'सत्तहिं अणीयाहिवईहिं' सात अजीकाधिपतियों के साथ 'चत्तालीसाए आयरक्खदेव साहस्सीहिं' ४० आत्मरक्षकदेदों के सद्धि' साथ 'संपरिघुडे' घिरे हुए होकर 'तेहिं साभाविएहिं विउविएहिं अ वरकमलपट्टा
हिं' उन स्वाभाविक और विकुर्विन तथा लाकरके सुन्दर कमलो के उपर रखे गये हुए 'सुरभिवारिपडिपुण्णेहिं' सुगंधित सुन्दर निर्मल जलसे भरे हए, 'चंदणकयचच्चाएहिं' चन्दन से चर्चित हुए, 'आविद्धकंठेगुणेहिं' मोली से कंठमें 'से अच्चुए देविदे देवराया' ते देवेन्द्र देवरा अत्युते 'दसहि सामाणिअ साहसीहिं पाताना १० १२ सामानि४ हेवानी साथे 'तायत्तीसार तायत्तीसएहिं' 33 नायरिश हेवेनी साथे 'चउहिं लोगपालेहि' यार खोपासानी साथे, 'तिहिं परिसाहित्रपरिषदा मानी साथै तथा 'सत्तहिं अणिएहिं सात मानी। साथे 'सत्तहिं अणीयाहिवईहि' सात मनीविपतियानी साथ 'चत्तोलीसाए आयरक्खदेवसाहस्सीहि' ४० मात्भरक्ष: हेवानी सद्विं' साथे 'संपरिबुडे' मात धन 'तेहिं साभाविएहि विउव्विएहि अ वरकमलपइदाणेहि ते स्वामा४ि मने विति तभार वीर सुन्४२ ४४ानी ५२ भृश्याम मा 'सुरभिवारिपडिपुण्णेहि' सुग. चित,नि यी पूरित, 'चंदणकयचच्चाएहि य-नथी यथित थयेहा, 'आविद्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org