SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ ફય जम्बू अनया रीत्या पुष्करोदात् तृतीयसमुद्रात् क्षीरोदसमुद्रात् उदकादिकं गृह्णन्ति अत्र देवैः क्षीरोदकसमुद्रे क्षीरोदकादि ग्रहणानन्तरं यस्मात् वारुणीवरमन्तरामुक्त्वा पुष्करोदे जलं गृहीतम् । तस्मात् वारुणीवर वारिणोऽग्राह्यत्वादिति सम्भाव्यते, 'जाव भर हेरवयाणं मागहा इतित्थाणं उदगं मट्टिअंच गिण्हंति अत्र यावत्पदात् 'समयखित्ते' इति ग्राह्यम् तथाच समयक्षेत्रे मनुष्यक्षेत्रे भरतैरवतयोः पुष्करवरद्वीपार्द्धसत्कयोः मागधादीनां तीर्थानामुद मृतिकां च गृह्णन्ति 'गिoिहत्ता' गृहित्वा ' एवं गंगाईणं महाणईणं जाव' एवमिति समयक्षेत्रस्थ पुष्करवरद्वीपार्द्धसत्कानां गङ्गादीनां महानदीनाम् आदिशब्दात् सर्वनदीनां परिग्रहः यावत्पदात् उदकमुभयतटवर्तिनीं मृत्तिकां च गृह्णन्ति इति ग्राह्यम् 'चुल्लहिमवंताओ सव्वतुअरे सव्दपुष्फे सव्वगंधे सव्वमल्ले जाव सव्वो सहीओ सिद्धत्थए गिण्हंति' क्षुद्र हिमवतः सर्वान् तुवरान् कषायद्रव्याणि, सर्वान् गन्धान् वासादीन् सर्वाणि माल्यानि ग्रथितादि भेदभिन्नानि सर्वा महौषधीः सिद्धालिया यहां यावत्पद से कुमुद आदि को का ग्रहण हुआ है ' एवं पुक्खरोदाओ जाव भरहेरवयाणं मागहाइतित्थाणं उदगं महिअंच गिव्हंति' इसी तरह से पुष्करोदक नामके तृतीय समुद्र से उन्हों ने उदकादिक लिया, फिर मनुष्य क्षेत्रस्थित पुष्कर वरद्वीपार्ध के भरत ऐरवत के मागधादिक तीर्थों में आकर उन्हों ने वहां का जल और मृत्तिकाली 'गिव्हित्ता एवं गंगाईणं महाणईणं जाव चुल्लहिमवंताओ सच्चतुअरे सव्वपुष्फे सच्च गंधे सत्र्व मल्ले जाव सव्त्रोसहीओ सिद्धथए य गिर्हति २ ता पउमद्दहाओ दहोअगं उप्पला दीणिअ एवं सव्व कुलपव्वएस बट्टवेअद्वेषु सव्वमहदहेसु' वहां का जल और मृत्तिका लेकर फिर उन्होंने वहां की गंगा आदि महानदियों का जल यावत् उदक एवं उभय तटकी मृत्तिकाली तथा क्षुद्रहिमवान् पर्वत से समस्त आमलक आदि कषाय द्रव्यों को, भिन्न २ जाति के पुष्पों को समस्त गन्ध द्रव्यों को ग्रथितादि भेदवाली मालाओं को, राजहंसी आदि महौषधियों को और सर्वपों को लिया पद्मद्रह से दहोदक ' एवं पुक्खरोदाओ जाव भरहेरवयाणं मागहाइतित्थाणं उद्गं मट्टि गिंति' या प्रमाणे પુષ્કરેાદક નામક તૃતીય સમુદ્રમાંથી તેમણે ઉદ્યકાર્ત્તિક લીધાં. પછી મનુષ્ય ક્ષેત્ર સ્થિત પુષ્કરવર હીપાના ભરત અર્વતના માગધાદિક તીર્થોમાં આવીને તેમણે ત્યાંથી पाणी ने मृत्ति सीधां. 'गिन्हित्ता एवं गंगाईणं महाणईणं जाव चुल्लहिमवंताओ सव्वतुअरे सव्वपुष्फे सव्वगंधे सव्वमल्ले जाव सव्त्रोसहीओ सिद्धत्थए य गिण्हंति गिव्हित्ता परमदहाओ दहोअगं उप्पलादीणि अ एवं सव्व कुलपव्वसु वट्टवेअद्वेसु सञ्च महહેતુ' ત્યાંથી પાણી અને મૃત્તિકા લઈને પછી તેમણે ત્યાંની ગંગા વગેરે મહા નદીઓનુ પાણી યાવત્ ઉદક તેમજ ઉભય તટની મૃત્તિકા લીધી. તથા ક્ષુદ્ર હિમવાન્ પવથી સમસ્ત આમલક આદિ કષાય દ્રવ્યને, ભિન્ન-ભિન્ન જાતિના પુષ્પોને, સમસ્ત ગન્ધ કબ્યાને ગ્રથિતાદિ ભેદવાળી માળાને, રાજહુ'સી વગેરે મહૌષધિઓને અને સપાને Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy