SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ९ अच्युतेन्द्रकृताभिषेकसामग्रीसंग्रहणम् ६६३ र्थकांश्च सर्षपान् गृह्णन्ति ते आभियोगिकाः देवाः 'गिण्हिता' गृहीत्वा 'पउमद्दहाओ दद्दोदगं उप्पलादीणि पमद्रहात् द्रहोदकमुत्पलादीनि च गृहन्ति । 'एवं सव्वकुलपव्यएसु वट्टवेअद्धेसु सव्वमहदहेसु सम्बवासेसु सव्वचक्कवट्टि विजएसु वक्खार पव्वएसु अंतरणईसु विभासिज्जा' एवं क्षुद्रहिमवन्न्यायेन सर्वक्षेत्रव्यवस्थाकारित्वेन सर्वकुलपर्वतेषु सर्वकुलकल्पापर्वताः सर्वकुलपर्वताः, हिमाचलादयस्तेषु, तथा वृत्तवैताढयेषु, तथा सर्वमहाद्रहेषु पद्मद्रहादिषु तथा सर्ववर्षेषु, भरतादिषु, सर्वचक्रवति विजयेषु कच्छादिषु वक्षस्कारपर्वतेषु गजदन्ताकृतिषु माल्यवहादिषु सरलाकृतिषु च चित्रकूटादिषु तथा अन्तरनदीषु ग्राहवत्यादिषु विभाषेत वदेत् पर्वतेषु तु तुवरादीनां द्रहेषु उत्पलादीनाम् कर्मक्षेत्रेषु मागधादि तीर्थोदकमृदां नदीषु उदकोभयतटमृदा ग्रहणं वक्तव्यमित्यर्थः, 'जाव उत्तरकुरुसु जाव' यावत् उत्तरकुरुषु यावत् अत्र प्रथमं यावत् पदात् देवकुरुपरिग्रहः तथाच उत्तरकुरुषु देवकुरुषु च चित्र विचित्रगिरि यमकगिरि काश्चनगिरि हृददशकेषु यथासम्भवं वस्तुजातं गृह्णन्ति, द्वितीय यावत्पदात् पुष्करवरद्वीपार्द्धयोः भरतादिस्थानेषु वस्तुग्रहो वाच्यः। ततो जम्बूद्वीपोऽपि तद्ग्रहस्तैव वाच्यः कियत्पर्यन्तमित्याह-'सुदंसणेभदसालवणे' इत्यादि 'सुदंसणभद्दसालवणे सव्यतुअरे जाव सिद्धत्थए गिण्हंति' सुदर्शने पूर्वाद्धमेरौ भद्रशालवने नन्दनवने सौमनसवने पण्डकवने च सव्वतुवरान् गृहन्ति तथा तस्यैव को और उत्पल आदि को लिया इसी कुलपर्वतो में से, वृत्त वैताढयों में से एवं सर्व महाद्रहों मे से 'सव्ववासेसु, सच चक्कबहिविजएसु, वखारपश्वएसु, अंतरणईसु, विभासिज्जा' सनस्त भरतादि क्षेत्रों में से,समस्त चक्रवर्ती विजयों में से, वक्षस्कार पर्वतों में से अन्तर नदियों में से जलादिकों को लिया 'जाव उत्तरकुरुसु जाव सुदंसणभद्दसालवणे सव्व तुअरे जाव सिद्धस्थए य गिण्हंति' यावतू उत्तरकुरु आदि क्षेत्रों में से थावत् पदग्राह्य देवकुरु में से, चित्र विचित्र गिरिमें से यमक गिरिमें से काञ्चनगिरि में से एवं हृद दशकों में से यथा संभव वस्तुओं को लिया तथा द्वितीय यावत्पद से पुष्करवर द्वीपार्ध के पूर्वापरार्द्ध भागों में स्थित भरतादि स्थानों में से यथा संभव वस्तुओं को लिया इसी तरह जम्बुद्वीपस्थ पूर्वार्द्ध मेरुमें स्थित भद्रशालवन में से नन्दनवन में से, सोमनसवन લીધાં. પદ્મદ્રહથી કહાદક અને ઉત્પલાદિ લીધાં. એજ કુલ પર્વતમાંથી, વૃત્ત વૈતાઢયેभांथी तमा सव मा समुद्रोमांथी 'सव्व वासेसु, सव्व चक्कवट्टिविजएसु रक्खारपव्वरसु अंतरणईमु विभासिज्जा' समस्त सरता क्षेत्रमाथी, समस्त यवती वियोमाथी पक्ष१२ तामाथी मन्त२ नहीसाभाथी, सा। दीया 'जाव उत्तरकुस्सु जाव सुदं. सणभदसालवणे सव्वतुअरे जाव सिद्धत्थए य गिण्हंति' यावत् उत्तर १३ मा क्षेत्री. માંથી યાવત્ પદ ગ્રાહ્ય દેવકુરુમાંથી, ચિત્ર વિચિત્ર ગિરિમાંથી, યમક ગિરિમાંથી, તેમજ હુદ દશકમાંથી યથા સંભવ વસ્તુઓ લીધી. તથા દ્વિતીય યાવત્ પદથી પુષ્કરવર દ્વીપાધના પૂર્વાપરાદ્ધ ભાગમાં સ્થિત ભરતાદિ સ્થાનમાંથી યથા સંભવ વસ્તુઓ લીધી, આ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy