SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ९ अच्युतेन्द्रकृताभिषेकसामग्रीसंग्रहणम् ६९१ समुद्काः तत्र सिंहासनच्छत्रचामराः प्रसिद्धाः तिलसमुद्गक यावत् सर्पपसमुद्रकाच तिलभाजन यावत् सर्षवभाजनानि च अत्र यावत् पदात् कोष्टसमुद्कादयो वक्तव्याः तथाहि 'कोट्ठसमुग्गे पत्ते चोएअतरगमेलाय हरिभाले हिंगुलये मणोसिला इति तालिअंटा जाव अद्वसहस्सं कडुच्छगाणं विउव्वंति' तालवृन्तानि तासन्यजनानि पत्र यावत् पदात् व्यजनानीति परिग्रहः तत्र व्यजनानीति सामान्यतो वातोपकरणानि तालवृन्तानि तु तद्विशेषणरूपाणि एषामष्टसहस्राणि अष्टसहस्राणि इति अष्टसहस्राणि धूपकडच्छुकानामिति विकुर्वन्ति विकुर्वणाशक्त्या निष्पादयन्ति 'विउन्वित्ता' विकुळ विकुर्वणा शक्त्या निष्पाच 'साहाविए विउविएअ कळसे जाव कडुच्छुएअगिण्हित्ता' स्वाभाविकान् देवळोके देवलोकवत् स्वयं सिद्धान् इव वैक्रियांश्च अनन्तर पूर्वोक्तान् सौवणोदिकान् कलशान् यावत् कहुच्छुकाम गृहीत्वा आदाय अत्र यावत् पदात् भृङ्गारादयो व्यजनान्ताः सर्वे प्राधाः 'जेणेव खीरोदए समुद्दे तेणेव आगम्म खीरोदगं गिण्हंति' यत्रैव क्षीरोदः सहद्रः तत्रैव आगत्य क्षीरोदकं क्षीररूपमुदकं गृहन्ति ‘पत्ताई ताई गिण्हंति' यानि तत्र उत्पलानि पदानि यावत् सहस्रपत्राणि तानि गृह्णन्ति ते देवाः अत्र यावत्पदात् कुसुमादीनां परिग्रहः ‘एवं पुक्खरोदाओ' एवम् की, १००८ तेल समुद्गको की यावत् इतनेही कोष्ठसमुद्गकादिकों की, सर्षप समुद्गकों की, ताल वृन्तों की यावत् १००८ धूपकडुच्छुकों की धूप कटा हों की विकुर्वणा करके फिर वे देवलोक में देवलोक की तरह स्वयं सिद्ध शाश्वत कलशों को एवं विक्रिया से निष्पादित फलशों को यावत् भृङ्गार से लेकर व्यजनान्ततक की वस्तुओं को और धूप कडुच्छुकों को लेकर 'जेणेव खीरोदए समुद्दे तेणेव आगम्म खीरोद्गं गिण्हंति' जहां क्षीरोद-क्षीसागर नामका समुद्र था-वहां आकर उन्हों ने उसमें से क्षीरोदक कलशों में भरा 'गिहित्ता जाई तत्थउप्पलाई पउमाई जाव सहस्सपत्ताई ताई गिण्हंति' क्षीरोदक को भरकर फिर उन्हों ने वहां पर जितने उत्पल थे, पद्म थे यावर सहस्रपत्रवाले कमल थे उन सबको સિંહાસનના, ૧૦૦૮ છત્રોની, ૧૦૦૮ ચામરની, ૧૦૦૮ તેલ સમુદ્રગની યાવત્ એટલા જ કેષ્ઠ સમુદ્ગકની, સર્ષવ સમુદ્રગની, તાલ વૃન્તની યાવત્ ૧૦૦૮ ધૂપ કડુચ્છકેની ५५ ४ाडानी विपु। ४री. 'विउव्यित्ता साहाविए विविए य कलसे जाव कडुच्छुए य નિત્તિ’ વિકુણા કરીને પછી તે દેવમાં, દેવકની જેમ સ્વયંસિદ્ધ શાશ્વત કળશને તેમજ વિકિયાથી નિપાદિત કળશોને યાવત્ ભંગારથી માંડીને વ્યંજનાતની १२तुमाने मने धूप-छुने सन 'जेणेव खीरोदए समुहे, तेणेव आगम्म खीरोदगं गिण्हंति' च्या क्षारा-क्षीर सागर नाम४ समुद्र तो. त्या साध्या त्या भावाने तेभर भायी क्षीश६४ ४ामा मयु. 'गिमिहत्ता जाई तत्थ उप्पलाई पठमाइं जाव सहस्स पत्ताई ताई गिव्हंति' क्षाश६४ AIR पछी तमधे त्यां स sva sai, ५ो 6di, पापत् સહસ પત્રવાળાં કમળ હતાં, તે બધાને લીધાં અહીં યાવત્ પદથી મુદ વગેરેનું ગ્રહણ થયું છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy