________________
६२
जम्बूद्वीपप्राप्ति ल्वेन-स्थौल्येन गङ्गा-जिहिकातः अस्या द्विगुणत्वात् , 'मगरमुह विउटसंठाणसंठिया सव्व वइरामई' मकरमुखविवृतसंस्थान-संस्थिता-मकर मुखमिव विवृतं-विदीर्ण यत्स्थानम्-आका रविशेषस्तेन-संस्थिता, सर्ववज्रमयी 'अच्छा रोहियंसा महाणई जहिं पवडइ' अच्छा-स्वच्छ। रोहितांसा महानदी यत्र प्रपतति, अथ कुण्डस्वरूपमाह-'एत्थणं महं एगे-रोहियंसा पवाय. कुडे णाम कुडे पण्णत्ते' अत्र खल्ल स्थाने महदेकं रोहितांसा प्रपातकुण्डं नाम कुण्डं प्रज्ञप्तम् , 'सवीसं जोयणसयं आयामविक्खंभेण' तत् कुण्डं विशम्-विंशत्यधिक योजनशतम् आयाम विष्कम्भाभ्यां दैर्ध्य विस्ताराभ्याम् गङ्गाप्रपातकुण्डतोऽस्य द्विगुणत्वात् 'तिण्णि असीए जोय. णसर किंचि विसेमणे परिक्खेवेणं' त्रीणि योजनशतानि अशीतानि अशीत्यधिकानि किञ्चि द्विशेषोलानि परिक्षेपेण-परिधिना-परिवेष्टनेन 'दसजोयणाई उव्वे हेणं' दशयोजनानि उद्वे. धेन-गंभीरेण 'अच्छकुंड--बण्ण भी जाव तोरणा' अच्छम् ; कुण्डवर्णका-कुण्डस्य वर्णनं यावत्तो. रणानि तोरणपर्यन्तं वक्तव्यम् । अथात्र द्वीपमाह-'तस्स णं रोहियंसा पवायकुडस्स बहुमज्झ देसनाए एत्थ णं महं एगे रोहियंसा णामं दीवे पण्णत्ते' तस्य खलु रोहितांसा प्रपातकुण्डस्य बहुमध्यदेशभागे, अत्र खलु-स्थाने महान् एको रोहितांसो नाम द्वीपः प्रज्ञप्त:-कथितः, 'सोलसजोयणाई आगामविक्खंभेणं' स च द्वीपः पोडशयोजनानि आयामविष्कम्भाभ्यांदैयविस्ताराभ्याम् , 'साइरेगाइं प्रणासं जोयणाई परिक्खेवेणं' सौंतिरेकाणि पश्चाशतं योजनानि परिक्षेपेण-परिधिना, दो कोसे असिए जलंताओ' द्वौ क्रोशौ उच्छ्रितो जलान्तात्-जलपर्यन्तात् क्रोशद्वयमूवं गतः स द्वीपः 'सव्वस्यणामए अच्छे सण्हे ० सेसं तं चेव जाव भवणं अट्ठो य भाणियव्वो त्ति' सर्वरत्नमयः अच्छः श्लक्ष्णः- शेषं तदेव यावद भवनम् अर्थश्च भणितव्य इति, सम्प्रति अस्या नद्याः ऐन तोरणेन निर्गनो यस्य च क्षेत्रस्य स्पर्शना यावांश्च नदी परिवारो यत्र च संक्रमस्तथाऽऽह-'तस्सण' इत्यादि । 'तस्स रोहि यंसाप्पवायकुंडस्स उत्तरिल्लेणं तोरणेणं' तस्य खलु रोहितांशाप्रपातकुण्डस्य औत्तराहेणउतरदिग्भवेन तोरणेन-बहिरिण, 'रोहियंसा महाणईपवूढा समाणी' रोहितांसा महानदी प्रव्यूढा-निर्गता सती 'हेमवयं वासं एज्जमागी २' हैमरतं वर्षम् इर्यती२ गच्छन्ती २ 'चउ. इसहिं सलिलासहस्सेहि आपूरेमाणी २' चतुर्दशभिः सलिलासहस्रः-नदीसहस्त्रैर। पूर्यमाणार सदावइवट्टवेयपव्वयं अद्ध जोयणेणं असंपत्ता समाणी' शब्दापाति नामानं वृत्तपैताढ चपर्व तम् अर्द्ध योजनेनासम्प्राप्ता सती 'पच्चस्थाभिमुही आवत्ता समाणी हेमवयं वासं दुद्दा विभयमाणी २' पश्चिमाभिमुखी आवृत्ता-परावृत्ता सती हैमवतं वर्ष द्विधा विभनमाना २ 'अट्ठावीसाए सलिलासहस्से हि समगगा' अष्टाविंशत्या सलिलासहौः नदीसहस्रैः समग्रा. परिपूर्णा सती 'अहे जगई दालइत्ता पच्चत्थिमेणं लबणसमुई समप्पेई' जगतीम् अधो दारयि. स्था भित्वा पश्चिमे लवणसमुद्रं समर्पयति-प्रविशतीत्यर्थः, अस्या एव मूलविस्ताराधाह-'रोहि. यंगाणं पबहे अद्धतेरस जोयणाई विक्खंभेग कोसं उल्वे हेणं' रोहितांसा नाम्नी नदी खलु प्रवहे-प्रवहति यस्मादिति प्राहस्तस्मिन्-मूले अर्द्ध त्रयोदश योजनानि-सार्द्धद्वादशयोजनानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org