SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ६ रोहितांसामहानदीप्रपातादिकनिरूपणम ६३ विष्कम्भेण-विस्तारेण प्राच्यक्षेत्रनदीतो द्विगुणविस्तारकत्वात् , क्रोशमुद्वेधेन-उच्चत्वेन प्रव हव्यास पञ्चाशत्तमभागरूपत्वात् , 'तयणंतरं च णं मायाए २ परिवद्धमाणी २' तदनन्तरञ्च खलु मात्रया २ क्रमेण २ प्रतियोजनं समुदितयोरुभयोः पार्श्वयो धनुर्विशत्या वृद्धया प्रतिपार्श्व धनुर्दशकवृद्धयेत्यर्थः परिवर्द्धमाना २ 'मुहमूले पणवीसं जोयणसयं विक्खंभेण' मुखमूले समुद्रप्रवेशे पञ्चविंशतं पञ्चविंशत्यधिकं योजनशतं विष्कम्भेण, प्रवहव्यासाद्दशगुणत्वात् , 'अड्राइज्जाई जोयणाई उव्वेहेणं' अर्द्धतृतीयानि योजनानि-सार्द्धद्वे योजने उद्वेधेन मुखव्यासपञ्चाशत्तमभागरूपत्वात, 'उभओ पासिंदोहिं पउमवरवेइयाहिं दोहि य वणसंडेहिं संपरिक्खित्ता' उभयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्याश्च वनषण्डाभ्यां संपरिक्षिप्ता वेष्टिता ॥सू.६॥ अथ क्षुद्रहिमवत्पर्वतोपरिवर्तिकूटस्वरूपं दर्शयितुमाह 'चुल्लहिमवंते णं भंते !' इत्यादि । मूलम्-चुल्लहिमवंते णं भंते ! वासहरपव्वए कइ कूडा पाणता? गोयमा ! इक्कारस कूडा पण्णत्ता, तं जहा-सिद्धाययणकूडे १ चुल्लहिमवंतकूडे २ भरहकूडे३ इलदेवीकूडे ४ गंगादेवीकूडे ५ सिरीकूडे६ रोहियंसे कूडे७ सिंधुदेवीकूडे८ सुरदेवीकूडे ९ हेमवयकूडे १० वेसमणकूडे११ । कहि भंते । चुल्लहिमवंते वासहरपव्वए सिद्धाययणकूडे णाम कूडे पण्णत्ते ? गोयमा ! पुरथिमलवणसमुदस्स पञ्चत्थिमेणं चुल्लहिमवंतकूडस्स पुरथिमेणं एत्थ णं सिद्धाययणकूडे णाम कूडे पणत्ते, पंच जोयणसयाइं उद्धं उच्चत्तेणं मूले पंच जोयणसयाई विक्खंभेणं मज्झे तिण्णि य पण्णत्तरे जोयणलए विक्खंभेणं उपि अद्धाइज्जे जोयणसए विक्खंभे, मूले एगं जोयणसहस्सं पंच च एगासीए जोयणसए किंचि विसेसाहिए परिक्खेबेध, मज्झे एग जोयणसहस्सं छलसीयं जोयणसयं किंचि विसेसूणे परिक्खेवेणं, उप्पिं सत्त इकाणउए जोयणसए किंचि विसेसूणे परिक्खेवेणं, मूले विच्छिण्णे मज्झे संखित्ते, उप्पि तणुए, गोपुच्छसंठाणसंठिए सबरयणामए अच्छे, से णं एगाए पउमवरवेइ. याए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते, सिद्धाययणस्स कूडस्स णं उप्पिं बहुसभरमणिज्जे भूमिभागे पण्णत्ते, जाव तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे सिद्धा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy