SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ ६८६ जम्बूद्वीपप्राप्तिसत्रे दाओ जाव भरहेरवयाणं मागहाइ तित्थाणं उदगं महिअं च गिण्हंति गिण्हित्ता पउमदहाओ दहोअगं उप्पलादीणिअ एवं सव्वकुलपव्वएसु वट्टवेअङ्ग्रेसु सव्वमहदहेसु सत्ववासेसु सनचकवट्टिविजएसु वाखारपव्वएसु अंतरणइसु विभासिजा जाव उत्तरकुरुसु जाव सुदंसणभदसालवणे सव्वतुअरे जाव सिद्धत्थएअ गिण्हंति एवं गंदणवणाओ सव्व तुअरे जाव सिद्धत्थएअ सरसं च गोसीसचंदणं दिव्वं च सुमणोदाम गिण्हति एवं सोमणलपंडगवणाओअ सव्यतुअरे जाव सुमणसदामं ददरमलयसुगंधे य गिव्हंति गिणिहत्ता एगओ मिलंति मिलित्ता जेणेव सामी तेणेव उवागच्छंति उवागच्छित्ता महत्थं जाव तिथअराभिसे उवट्टतित्ति ॥ सू०९॥ ___ छाया-ततः खलु सोऽच्युतो देवेन्द्रो देवराजो महान् देवाधिपः आभियोगिकान् देवान् शब्दयति शब्दयित्वा, एवमयादीत् क्षिप्तमेव भो देवानुप्रियाः महाथ महाघ महाई विपुलं तीर्थकराभिषेकमुपस्थापयत, ततः खलु ते आभियोगिकाः देवाः हृष्ट तुष्ट यावत् प्रतिश्रुत्य उत्तरपौरस्त्यं दिग्भागमपक्रामति अपक्रम्य वैक्रियससुद्घातेन यावत्समवहत्य अष्टसहसं सौवर्णिकालझानाम् एवं रूप्यमयानां मणिमयानां सुवर्णरूप्यमयानां सुवर्णमणिमयानां रूप्यमणिमयानां सुवर्णरूप्यमणिमयानाम् अष्टसहस्रं भौमेयानाम् अष्टसहस्रं चन्दनकलशानाम् एवं भृङ्गारणाम आदर्शानां स्थालीनां पात्रीणां मुप्रतिष्ठकानां चित्राणां रत्नकरण्डकानां वातकरकाणां पुष्पचारीणाम् एवं यथा सूर्याभस्य सर्वचङ्गेथः सर्वपटलकानि विशेषिततराणि भणितव्यानि सिंहासनच्छत्रचामर तिलसमुद्गक यावत्सर्पपसमुद्नकः तालवृन्तानि यावत् अष्टसहस्रं कद्रुच्छुकानां विकुर्वन्ति विकुळ स्वाभाविकान् वैक्रियांश्च कलशान् यावत् कडुच्छुशांश्च गृहीत्वा यत्रैव क्षीरोदः समुद्रस्तत्रैवागत्य क्षीरोदकं गृह्णन्ति ग्रहीत्वा यानि तत्र उत्पलानि पनानि यावत्सहस्त्रात्राणि तानि गृहन्ति एवं पुष्करोदात् यावत् भरतैरवतयोः मागधादि तीर्थानाम् उदकं मृत्तिकां च गृह्णन्ति गृहीत्वा एवं गङ्गादोनां महानदीनां यावत् क्षुद्र हमवतः सर्वतु परान् सर्वे पुष्पाणि सर्व गन्धान् सर्व माल्यानि यावत् सर्व महौषधीः सिद्धार्थकांश्च गृहन्ति गृहीत्वा पाहदात् द्रहोदकम् उत्पलादीनिच (गृहन्ति) एवं सर्व कुलपर्वतेषु वृत्तवैताढयेसु सर्वमहाद्रहेषु सर्ववर्षेषु सर्वचक्रवर्तिविजयेषु वक्षस्कारपर्व तेषु अन्तरनदीषु विभाषेत, यावत् उत्तरकुरुषु यावत् सुदर्शनभद्रशालबने सर्वतुवरान् यावत् सिद्धार्थकांश्च गृह्णन्ति एवं नन्दनवनात् सर्वतुवरान् यावत् सिद्धार्थकांश्च सरसंच गोशीर्षचन्दनं दिव्यं च सुमनो दाम गृह्णन्ति एवं सौमनसपण्डकवनात् सर्वतुवरान् यताव सुमनो दाम दर्दर मलय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy