________________
प्रकाशिका टीका-पञ्चमवक्षस्कारः स. ९ अच्युतेन्द्रकृताभिषेकसामग्रीसंग्रहणम् अथ अमीषां प्रस्तुतकर्मणीति वक्तव्यमाह--'तं एणं से एच्चुए देविंदे देवराया'
मूळम्-तए णं से अच्चुए देविदे देवराया महं देवाहिवे आभिओगे देवे सदावेइ, सदावित्ता एवं वयासी खिप्यामेव भो देवाणुप्पिया महत्थं महग्धं महारिहं विउलं तित्थयराभिसेअं उक्टवेह-तएणं ते आभिओगा देवा हट्टतुट्ट जाव पडिसुगित्ता उत्तरपुरस्थिमं दिसीभाग अवकमंति अवकमित्ता वेउविअ समुग्घाएणं जाव समोहणित्ता अट्ट सहस्सं सोबपिणअ कलसाणं एवं रूपमयाणं मणिमयाणं सुवण्णरुप्पमयाणं सुवण्णमणिमया रुपमणिमयाणं सुवण्णरुप्पमणिमयाणं अट्र सहस्सं भोमिज्जाणं असहस्तं चंदणकलसाणं एवं भिंगाराणं आयं. साणं थालाणं पाइणं सुपईट्रगाणं चित्ताणं रयणकरंडगाणं वायकरगाणं पुप्फचंगेरीणं, एवं जहा सूरिआभस्स सव्वचंगेरीओ सव्वपडलगाई विसेसिअतराई भाणिअव्वाइं सीहासण छत्तचामरतेल्लसमुग्ग जाव सरिसवसमुग्गा तालिअंता जाव अटुंसहस्सं कडुच्छगाणं विउठ्वंति, विउव्वित्ता साहाविए विउविए अ कलसे जाव कडुच्छुएअ गिण्हित्ता जेणेव खीरोदए समुहें तेणेव आगाम खीरोदगं गिण्हंति गिण्हित्ता जाई तत्थ उप्पलाई पउमाइं जाव सहस्सात्ताई ताई णिण्हंति एवं पुक्खरो धान ऐसा है-जिन कल्याणक आदिकों में दश कल्पेन्द्र, २० भवनवासीन्द्र, ३२ व्यन्तरेन्द्र एवं चन्द्र और सूर्य इस तरह से ६४ इन्द्रों की संख्या हो जाती है परन्तु चन्द्र और सूर्य व्यक्तिरूप से यहां एक एक ही संख्या में परिगणित नहीं हुए हैं किन्तु जाति की अपेक्षा से ही गृहीत हुए हैं इसलिये यहां चन्द्र और सूर्य को बहुवचनान्त पद से व्यक्त किया गया है। अतः इस कथन से चन्द्र और सूर्य असंख्यात भी आते हैं ॥८॥
આદિમાં ૧૦ કલપેન્દ્રો, ૨૦ ભવનવાસીન્દ્રો, ૩૨ વ્યન્તરેન્દ્રો તેમજ ચન્દ્ર અને સૂર્ય આમ ૬૪ ઈંદ્રોની સંખ્યા થઈ જાય છે. પરંતુ અહીં ચન્દ્ર અને સૂર્ય વૈયક્તિક રૂપમાં એક–એકની સંખ્યામાં પરિગણિત થયા નથી. અહીં એ બને જાતિની અપેક્ષાએ જ ગૃહીત થયા છે. એથી અહીં ચન્દ્ર અને સૂર્ય બન્નેને બહુ વચનાન્ત પદથી વ્યક્ત કરવામાં આવેલા છે. એથી આ કથન મુજબ ચન્દ્ર અને સૂર્ય અસંખ્યાત પણ હોય છે, ૮
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org