________________
प्रकाशिका टीका - पञ्चमवक्षस्कारः सु. ९ अच्युतेन्द्रकृताभिषेकसामग्री संग्रहणम्
६८७
सुगन्धिकान् गृह्णन्ति गृहीत्वा एकत्र मिलन्ति मिलित्वा यत्रैव स्वामी तत्रैव उपागच्छन्ति उपागत्य महार्थ यावत् तीर्थंकराभिषेकम् उपस्थापयन्ति इति ।। ० ९ ।।
टीका- 'तएण से अच्चुर' ततः खलु तदनन्तरं किल सोऽच्युतो यः द्वादशदेवलोकाधिपतिरच्युतनामा यः प्रागभिहितः 'देविंदे देवराया' देवेन्द्रः देवानामिन्द्रः देवेन्द्रः, देवराजः देवस्य राजा 'महं देवाहिवे' महान् देवाधिपः चतुः षष्टावपि इन्द्रेषु लब्धप्रतिष्ठिaisara अस्य प्रथमोऽभिषेकः इति 'आभियोगे देवे सहावे' आभियोगिकान् आज्ञाकारिणः देवान् शब्दयति, आह्वयति 'सदावित्ता' शब्दयित्वा 'एवं वयासी' एवं वक्ष्यमाणप्रकारं वचनमवादीत् उक्तवान् किमुक्तवान् तत्राह - 'खिप्पामेव भो देशणुपिया' क्षिप्रमेव अतिशीघ्र - मेव भो देवानुप्रियाः ! 'महत्थं महाधं महारिहं विउलं दित्थयराभिसे उवद्ववेद' महार्थम् महान् अर्थः मणिकनकरत्नादिक उपभुज्यमानो यत्र अभिषेके स तथाभूतः तम् तथा महार्घम् महान् अर्घः बहुमूल्यस्तवनादियंत्र स तथाभूतम् तथा महार्हम् - महम् उत्सवम् अर्हतीति यः स महार्हस्तम् विशालोत्सव संपन्नम् विपुलम् प्रचुरं यथास्यात् तथा तीर्थकराभिषेकम् उपस्थापयत कुरुत आज्ञप्तास्ते आभियोगिकाः देवाः यत्क्रतवन्तस्तदाह - 'तए ' इत्यादि
'तएण से अच्चुए देविंदे देवराया' इत्यादि
टीकार्थ- 'तएणं' इसके बाद 'से अच्चुए देविंदे देवराया' उस पूर्ववर्णित देवेन्द्र देवराज अच्युत ने द्वादश देवलोक के अधिपति ने 'महं देवाहिवे आभिओगे देवे सदावेइ' वे जो कि चौसठ इन्द्रों में महान् लब्ध प्रतिष्ठित है आभियोगिक देवों को बुलाया । 'सद्दावित्ता एवं वयासी' और बुलाकर उनसे ऐसा कहा'विपामेव भी देवाणुपिया ! महत्थं महग्यं महारिहं विउलं तिस्थयराभिसे अं उवहवेह' देवानुप्रियो ! तुमलोग बहुत ही शीघ्र तीर्थंकर के अभिषेक की सामग्री को उपस्थित करो वह सामग्री महार्थवाली हो- जिसमें मणिकनक रत्न आदि पदार्थ सम्मिलित हो, महार्ष हो कीमत में जो अल्प कीमतवाली न हो किन्तु विशिष्ट मूल्यवाली हो, महाई हो उत्सव के लायक हो, विपुल हों - मात्रा
'त एवं से अच्चुर देविदे देवराया' इत्यादि
टीडार्थ - 'तर' त्यार मा 'से अच्चु देविदे देवराया' ते पूर्व वर्णित हरेन्द्र देवराम अभ्युत-द्वादृश देवसेना अधिपतिथे - 'महं देवाहिवे देवे आभिआगे सदावेइ' है ? ६४ इन्द्रोमा महान् सम्ध प्रतिष्ठित छे, मालियोजिए देवाने मोझाच्या 'सदावित्ता एवं वयासी' भने मोद्यावीने तेभने - 'खिप्प मेत्र भो देवाणुप्पिया ! महत्थं महग्यं महारिहं विउलं तित्यथरा भिसे उबटूवेह' हे देवानुप्रियो ! तभे बोडी यथा शीघ्र तीर्थ पुरना અભિષેકની સામગ્રી ઉપસ્થિત કરે. આ સામગ્રી મહાવાળી હાય, જેમાં મણુિ કનક રત્ન વગેરે પદાર્થો સમ્મિલિત હાય, મહાઅે હાય, મૂલ્યમાં તે અલ્પ કીમતવાળી હાય નહિં પણ વિશિષ્ટ મૂલ્યવાળી હોય. મહાહુ હાય-ઉત્સવ લાયક હોય, વિપુલ હૈાય-માત્રામાં
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org