SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू० ८ चमरेन्द्रभवनवासिनां निरूपणम् नीकाधिपतिः महौघस्वराः घण्टा शेषं तदेव परिपदो यया जीवाभिगमे इति । तस्मिन् काले तस्मिन् समये धरणस्तथैव, नानात्वं पटू सामानिकसहस्राः षडग्रमहिष्यः, चतुर्गुणा आत्मरक्षकाः मेघस्वरा घण्टा भद्रसेनः पदात्यनीकाधिपतिः, विमानं पञ्चविंशति योजनसहस्राणि महेन्द्रध्वजोऽर्द्धतीयानि योजनशतानि एवमसुरेन्द्रवर्जितानां भवनवासीन्द्राणां नवरम् असुराणामोघस्वरा घण्टा नागानां मेघस्वरा सुपर्णानां हंसस्वरा विद्युताम् क्रौञ्चस्वरा अग्नीनां मञ्जुस्वरा दिशां मजुघोषा, चतुष्पष्टिः पष्टिः खलु पट्रचसहस्राणि असुरवर्जानां सामानिकास्तु एते चतुर्गुणा आत्मरक्षकाः ॥१॥ दाक्षिणात्यानां पदात्यनीकाधिपतिर्भद्रसेनः, औत्तराहाणां दक्ष इति । वानव्यन्तरज्योतिष्काः नेतव्या एवमेव नवरं चत्वारि सामानिकानां सहस्राणि, चतस्रोऽयमहिष्यः षोडश आत्मरक्षकसहस्राणि रिमानालि सहस्रम् महेन्द्रध्वजः पञ्चविशं योजनशतं घण्टा दक्षिणात्यानां मञ्जुस्वरा, औत्तराहाणां मजुघोषाः, पदात्यनीकाधिपतयो विमानकारिणश्च आभियोगिका देवाः, ज्योतिष्काणां सुस्वराः सुस्वरनिर्घोषाश्च घण्टाः मन्दरे समवसरन्ति यावत् पयुपासते इति ॥ सू. ८॥ ___टीका-'तेणं कालेणं तेणं समएणं' तस्मिन् काले सम्भवजिनजन्मके तस्मिन् समये पट्पञ्चाशत् दिक्कुमारिकाभिः, आदर्शप्रद शतादिकतत्कार्यकरणानन्तरसमये 'चमरे असुरिंदे असुरराया' चमरःतनामकः असुरेन्द्रः, असुराणामिन्द्रोऽसुरेन्द्रः असुरराजः दक्षिणदिगधिपतिर्भवनपति देवानामधिपतिः 'चमरचंचाए रायहाणीए सभाए सुहम्माए' चमरचञ्चायां तन्नाम्न्यां राजधान्यां सभायां सुधर्मायां 'चमरंसि सीहासणंसि' चमरे सिंहासने 'चउसडीए सामाणि साहस्सीहि चतुष्षष्टया सामानिकसहरीः 'तायत्तीसाए तायत्तीसेहिं त्रयस्त्रिंशता त्रायस्त्रिंशः 'चउहिं लोगपाले हिं' चतुभिर्लोकपालैः 'पंचहि अग्गमहिसीहिं सपरिवाराहि' 'ते णं कालेणं ते णं समएणं चमरे' इत्यादि । टोकार्थ-'ते णं कालेणं तेणं समएणं' उस कालमें और उस समय में 'चमरे असुरिंदे असुरराया' असुरेन्द्र असुरराज चरम 'चमरचंचाए रायहाणीए' अपनी चमारचंचा नामकी राजधानी में 'सुहम्माए सभाए' सुधर्मा सभामें 'चमरंसिसीहासणंसि' चमर नामके सिंहासन पर 'चउसट्ठीए सामाणियसाहस्सीहिं तायत्तीसाए तायत्तीसेहिं' चौसठ हजार सामानिक देवों से, तेतीस त्रायस्त्रिंश देवों से 'चउहिं लोगपालेहिं' चार लोकपालों से 'पंचहिं अग्गमहिसीहिं सपरि 'तेण कालेणं तेणं समएणं चमरे' इत्यादि साथ-'तेणं कालेणं तेणं समएण' ते अणे म त समये 'चमरे असुरिंदे असुरराया' असुरेन्द्र असु२२।४ यम२ 'चमरचंचाए रायहाणीए' पोतानी यभ२ या नाम४ राधानीमा 'सुहम्माए सभाए' सुधर्मा समi 'चमर सि सीहासणीस' २५२ नाम सिंडीसन ५२ ‘च उसट्ठीए सामाणियसाहस्सीहिं तायत्तीसाए तायत्तीसेहिं' ६४ ॥२ सामानि Ratथी, 33 त्राय वाथी 'चउहि लोगपालेहिं' या२ : पाशी 'पंचहि अमग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003155
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1977
Total Pages798
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy