________________
जम्बूद्वीपप्रशप्तिस्त्र इत्ति । तेणं कालेणं तेणं समएणं बली असुरिंदे असुरराया एवमेव णवरं सट्टी सामाणीयसाहस्सीओ चउगुणा आयरक्खा महादुमो पायताणीआहिवई महाओहस्सरा घंटा सेसं तं चेव परिसाओ जहा जीवाभिगमे इति। तेणं कालेणं तेणं समएणं धरणे तहेव णाणत्तं छ सामा. णिअ साहस्सीओ छ अग्गमहिसीओ चउगुणा आयरक्खा मेहस्सरा घंटा भदसेणे पायत्ताणीयाहिवई विमाणं पणवीसं जोयणसहस्साई महिंदज्झओ अद्धाइज्जाइं जोयणसयाई एवमसुरिंदवजिआणं भवणवासि इंदाणं णवरं असुराणं ओघस्सरा घंटा णागाणं मेघस्सरा सुवण्णाणं हंसस्सरा विज्जूणं कोंचस्सरा अग्गिणं मंजुस्सरा दिसाणं मंजुघोसा उदहीणं सुस्सरा दीवाणं महुरस्सरा वाऊणं शंदिस्तरा थणिआणं णंदिघोसा। चउसट्टी सट्टी खलु छच्चतहस्साउ असुरवजाणं । सामाणिआउ एए चउग्गुणा आयरक्खाउ ॥१॥ दाहिणिल्लाणं पायत्तागीआहिवई भदसेणो उत्तरिल्लाणं दक्खोत्ति । वाणमंतरजोइसिआ णेअका एवं चेव णवरं चत्तारि सामाणिअ साहस्सीओ चत्तारि अग्गमहिसीओ सोलस आयरक्खसहस्सा विमाणसहस्सं महिंदज्झया पणवीसं जोयणसयं घंटा दाहिणाणं मंजुस्सरा उत्तराणं मंजुघोसा पायत्तागीआहिवई विमाणकारीअ आभिओगा देवा जोइसिआणं सुस्सरा सुस्सरणिग्योसाओ घंटाओ मंदरे समोसरणं जाव पज्झुवासंतित्ति । सू० ८॥ __छाया-तस्मिन् काले तस्मिन् समये चमरोऽसुरेन्द्रोऽमुरराजा, चमरचञ्चायां राजधान्यां सभायां सुधर्मायां चपरे सिंहासने चतुः षष्ठया सामानिकसहौः त्रयस्त्रिंशता त्रायस्त्रिशैः, चतुर्भिः लोकपालैः पञ्चभिहग्रमहिषीभिः, सपरिवाराभिः, तिमभिः परिषद्भिः, सप्तभिरनिकैः सप्तभिरनीकाधिपतिभिः, चतुर्भिः, चतुः पष्टिभिः आत्मरक्षकसहस्रः, अन्यैश्च यथा शक्रः, नवरम् इदं नानात्वम् द्रुमः पदात्यनीकाधिपतिः, ओषस्वरा घण्टा विमानं पञ्चाशत् योजनसहस्राणि महेन्द्रध्वजः पञ्चयोजनशतानि विनानकारी आभियोगिको देवः, अवशिष्टं तदेव यावद् मन्दरे समवसरति पर्युपास्ते इति । तस्मिन् काले तस्मिन् समये बलिरसुरेन्द्रोऽसुरराजः, एवमेव, नवरं षष्टिः सामानिकसहस्राणि, चतुर्गुणा आत्मरक्षकाः महाद्रुमः पदात्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org