________________
__ जम्बूद्वीपप्रज्ञप्तिसूत्र णस्स उत्तराभिमुही पधए गंता महया घडमुहपत्तिएणं मुत्तावलिहारसंठिएणं साइरेगजोयणसइ एणं पवाएणं पडइ । रोहियंसा णाम महाणई जओ पवडइ, एत्थ णं महं एगा जिब्भिया पणत्ता, सा णं जिब्भिया जोयर्ण आयामेणं अद्धतेरसजोषणाई विक्वंभेणं, कोसं बाह. ल्लेणं नगरमुहविउदृसंठाणसंठिया सव्ववइरामई अच्छा रोहियंसा महाणई जहिं पवडइ एत्थ णं महं एगे रोहियंसा पवायकुंडे णामकुंडे पण्णत्ते, सवीसं जोयणस आयामबिक्खंभेणं, तिषिण असीए जोयणसए किंचिविसेसूणे परिक्खेवेणं, दसजोयणाइं उन्हेणं अच्छे कुंडवण्णओ जाव तोरणा, तस्स णं रोहियंसा पवायकुंडस्त बहुमज्झदेसभाए एत्थ गं महं एगे रोहियंसा णामं दोवे पण्गत्ते, सोलस जोयणाई आयामविक्वंभेणं, साइरेगाइं पण्णासं जोयणाई परिक्खेवेणं, दो कोसे ऊसिए जलंताओ, सव्वरयणामए अच्छे सण्हे० सेसं तं चेव जाव भवणं अट्रो य भाणियव्वोत्ति । तस्स णं रोहियंसाप्पबायकुंडस्स उत्तरिल्लेणं तोरणेगं रोहियंसा नहाणई पवूढा समाणी हेमवयं वासं एज्जमाणी २ चउद्दसहिं सलिलासहस्सेहिं आपूरेभाणी २ सदावइ बट्टवेयड्डपब्वयं अद्धजोयणेणं असंपत्ता सभाणी पञ्चत्थाभिमुही आवत्ता समाणी हेमवयं वासं दुहा विभयमाणी २ अट्ठावीसाए सलिलासहस्सेहिं समग्गा अहे जगई दालइत्ता पञ्चत्थिमेणं लवणतमुदं समपेइ, रोहियंसा णं परहे अद्धतेरसजोयणाइं विक्खंभेणं कोसं उव्वेहेगं, तयगंतरं च णं भायाएर परिवद्धमाणी २ मुहमूले पणवीसं जोयणसयं विक्वंभेग अड्डाइज्जाई जोयणाई उठवेहेणं उभओ पासिं दोहिं पउमवरवेइयाहिं दोहिं य वणसंडेहिं संपरिक्खत्ता ॥सू० ६।।
छाया-तस्य खलु पद्महूदस्य औत्तराहेण तोरणेन रोहितांसा महानदी प्रव्यूढा सती इस छठे सूत्र का अर्थ इसकी छाया से ही जाना जा सकता है ऐसा है ॥सू.६।।
ટીકા–આ છ સૂવને અર્થ એ સૂત્રની છાયા દ્વારા જ જાણી શકાય છે. સવા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org